Ⅲ
 Ⅰ yadi kazcid adhyakSapadam AkAgkSatE tarhi sa uttamaM karmma lipsata iti satyaM|   
 Ⅱ atO'dhyakSENAninditEnaikasyA yOSitO bhartrA parimitabhOgEna saMyatamanasA sabhyEnAtithisEvakEna zikSaNE nipuNEna   
 Ⅲ na madyapEna na prahArakENa kintu mRdubhAvEna nirvvivAdEna nirlObhEna   
 Ⅳ svaparivArANAm uttamazAsakEna pUrNavinItatvAd vazyAnAM santAnAnAM niyantrA ca bhavitavyaM|   
 Ⅴ yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE?   
 Ⅵ aparaM sa garvvitO bhUtvA yat zayatAna iva daNPayOgyO na bhavEt tadarthaM tEna navaziSyENa na bhavitavyaM|   
 Ⅶ yacca nindAyAM zayatAnasya jAlE ca na patEt tadarthaM tEna bahiHsthalOkAnAmapi madhyE sukhyAtiyuktEna bhavitavyaM|   
 Ⅷ tadvat paricArakairapi vinItai rdvividhavAkyarahitai rbahumadyapAnE 'nAsaktai rnirlObhaizca bhavitavyaM,   
 Ⅸ nirmmalasaMvEdEna ca vizvAsasya nigUPhavAkyaM dhAtivyanjca|   
 Ⅹ agrE tESAM parIkSA kriyatAM tataH param aninditA bhUtvA tE paricaryyAM kurvvantu|   
 Ⅺ aparaM yOSidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vizvAsyAbhizca bhavitavyaM|   
 Ⅻ paricArakA EkaikayOSitO bharttArO bhavEyuH, nijasantAnAnAM parijanAnAnjca suzAsanaM kuryyuzca|   
 ⅩⅢ yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|   
 ⅩⅣ tvAM pratyEtatpatralEkhanasamayE zIghraM tvatsamIpagamanasya pratyAzA mama vidyatE|   
 ⅩⅤ yadi vA vilambEya tarhIzvarasya gRhE 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarEzvarasya samitau tvayA kIdRza AcAraH karttavyastat jnjAtuM zakSyatE|   
 ⅩⅥ aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|