Ⅲ
 Ⅰ vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?   
 Ⅱ yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca|   
 Ⅲ yatO 'smAbhiH sEvitaM khrISTasya patraM yUyapEva, tacca na masyA kintvamarasyEzvarasyAtmanA likhitaM pASANapatrESu tannahi kintu kravyamayESu hRtpatrESu likhitamiti suspaSTaM|   
 Ⅳ khrISTEnEzvaraM pratyasmAkam IdRzO dRPhavizvAsO vidyatE;   
 Ⅴ vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|   
 Ⅵ tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|   
 Ⅶ akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,   
 Ⅷ tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt?   
 Ⅸ daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati|   
 Ⅹ ubhayOstulanAyAM kRtAyAm EkasyAstEjO dvitIyAyAH prakharatarENa tEjasA hInatEjO bhavati|   
 Ⅺ yasmAd yat lOpanIyaM tad yadi tEjOyuktaM bhavEt tarhi yat cirasthAyi tad bahutaratEjOyuktamEva bhaviSyati|   
 Ⅻ IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH|   
 ⅩⅢ isrAyElIyalOkA yat tasya lOpanIyasya tEjasaH zESaM na vilOkayEyustadarthaM mUsA yAdRg AvaraNEna svamukham AcchAdayat vayaM tAdRk na kurmmaH|   
 ⅩⅣ tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|   
 ⅩⅤ tacca na dUrIbhavati yataH khrISTEnaiva tat lupyatE| mUsasaH zAstrasya pAThasamayE'dyApi tESAM manAMsi tEnAvaraNEna pracchAdyantE|   
 ⅩⅥ kintu prabhuM prati manasi parAvRttE tad AvaraNaM dUrIkAriSyatE|   
 ⅩⅦ yaH prabhuH sa Eva sa AtmA yatra ca prabhOrAtmA tatraiva muktiH|   
 ⅩⅧ vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|