ⅩⅦ
 Ⅰ itaH paraM yIzuH ziSyAn uvAca, vighnairavazyam AgantavyaM kintu vighnA yEna ghaTiSyantE tasya durgati rbhaviSyati|   
 Ⅱ EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|   
 Ⅲ yUyaM svESu sAvadhAnAstiSThata; tava bhrAtA yadi tava kinjcid aparAdhyati tarhi taM tarjaya, tEna yadi manaH parivarttayati tarhi taM kSamasva|   
 Ⅳ punarEkadinamadhyE yadi sa tava saptakRtvO'parAdhyati kintu saptakRtva Agatya manaH parivartya mayAparAddham iti vadati tarhi taM kSamasva|   
 Ⅴ tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya|   
 Ⅵ prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|   
 Ⅶ aparaM svadAsE halaM vAhayitvA vA pazUn cArayitvA kSEtrAd AgatE sati taM vadati, Ehi bhOktumupaviza, yuSmAkam EtAdRzaH kOsti?   
 Ⅷ varanjca pUrvvaM mama khAdyamAsAdya yAvad bhunjjE pivAmi ca tAvad baddhakaTiH paricara pazcAt tvamapi bhOkSyasE pAsyasi ca kathAmIdRzIM kiM na vakSyati?   
 Ⅸ tEna dAsEna prabhOrAjnjAnurUpE karmmaNi kRtE prabhuH kiM tasmin bAdhitO jAtaH? nEtthaM budhyatE mayA|   
 Ⅹ itthaM nirUpitESu sarvvakarmmasu kRtESu satmu yUyamapIdaM vAkyaM vadatha, vayam anupakAriNO dAsA asmAbhiryadyatkarttavyaM tanmAtramEva kRtaM|   
 Ⅺ sa yirUzAlami yAtrAM kurvvan zOmirONgAlIlpradEzamadhyEna gacchati,   
 Ⅻ Etarhi kutracid grAmE pravEzamAtrE dazakuSThinastaM sAkSAt kRtvA   
 ⅩⅢ dUrE tiSThanata uccai rvaktumArEbhirE, hE prabhO yIzO dayasvAsmAn|   
 ⅩⅣ tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpE svAn darzayata, tatastE gacchantO rOgAt pariSkRtAH|   
 ⅩⅤ tadA tESAmEkaH svaM svasthaM dRSTvA prOccairIzvaraM dhanyaM vadan vyAghuTyAyAtO yIzO rguNAnanuvadan taccaraNAdhObhUmau papAta;   
 ⅩⅥ sa cAsIt zOmirONI|   
 ⅩⅦ tadA yIzuravadat, dazajanAH kiM na pariSkRtAH? tahyanyE navajanAH kutra?   
 ⅩⅧ IzvaraM dhanyaM vadantam EnaM vidEzinaM vinA kOpyanyO na prApyata|   
 ⅩⅨ tadA sa tamuvAca, tvamutthAya yAhi vizvAsastE tvAM svasthaM kRtavAn|   
 ⅩⅩ atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati|   
 ⅩⅪ ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|   
 ⅩⅫ tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamEkaM draSTum vAnjchiSyatE kintu na darziSyatE, IdRkkAla AyAti|   
 ⅩⅩⅢ tadAtra pazya vA tatra pazyEti vAkyaM lOkA vakSyanti, kintu tESAM pazcAt mA yAta, mAnugacchata ca|   
 ⅩⅩⅣ yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzatE tadvat nijadinE manujasUnuH prakAziSyatE|   
 ⅩⅩⅤ kintu tatpUrvvaM tEnAnEkAni duHkhAni bhOktavyAnyEtadvarttamAnalOkaizca sO'vajnjAtavyaH|   
 ⅩⅩⅥ nOhasya vidyamAnakAlE yathAbhavat manuSyasUnOH kAlEpi tathA bhaviSyati|   
 ⅩⅩⅦ yAvatkAlaM nOhO mahApOtaM nArOhad AplAvivAryyEtya sarvvaM nAnAzayacca tAvatkAlaM yathA lOkA abhunjjatApivan vyavahan vyavAhayaMzca;   
 ⅩⅩⅧ itthaM lOTO varttamAnakAlEpi yathA lOkA bhOjanapAnakrayavikrayarOpaNagRhanirmmANakarmmasu prAvarttanta,   
 ⅩⅩⅨ kintu yadA lOT sidOmO nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat   
 ⅩⅩⅩ tadvan mAnavaputraprakAzadinEpi bhaviSyati|   
 ⅩⅩⅪ tadA yadi kazcid gRhOpari tiSThati tarhi sa gRhamadhyAt kimapi dravyamAnEtum avaruhya naitu; yazca kSEtrE tiSThati sOpi vyAghuTya nAyAtu|   
 ⅩⅩⅫ lOTaH patnIM smarata|   
 ⅩⅩⅩⅢ yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|   
 ⅩⅩⅩⅣ yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayO rlOkayOrEkO dhAriSyatE parastyakSyatE|   
 ⅩⅩⅩⅤ striyau yugapat pESaNIM vyAvarttayiSyatastayOrEkA dhAriSyatE parAtyakSyatE|   
 ⅩⅩⅩⅥ puruSau kSEtrE sthAsyatastayOrEkO dhAriSyatE parastyakSyatE|   
 ⅩⅩⅩⅦ tadA tE papracchuH, hE prabhO kutrEtthaM bhaviSyati? tataH sa uvAca, yatra zavastiSThati tatra gRdhrA milanti|