ⅩⅪ
 Ⅰ atha dhanilOkA bhANPAgArE dhanaM nikSipanti sa tadEva pazyati,   
 Ⅱ Etarhi kAciddInA vidhavA paNadvayaM nikSipati tad dadarza|   
 Ⅲ tatO yIzuruvAca yuSmAnahaM yathArthaM vadAmi, daridrEyaM vidhavA sarvvEbhyOdhikaM nyakSEpsIt,   
 Ⅳ yatOnyE svaprAjyadhanEbhya IzvarAya kinjcit nyakSEpsuH, kintu daridrEyaM vidhavA dinayApanArthaM svasya yat kinjcit sthitaM tat sarvvaM nyakSEpsIt|   
 Ⅴ aparanjca uttamaprastarairutsRSTavyaizca mandiraM suzObhatEtarAM kaizcidityuktE sa pratyuvAca   
 Ⅵ yUyaM yadidaM nicayanaM pazyatha, asya pASANaikOpyanyapASANOpari na sthAsyati, sarvvE bhUsAdbhaviSyanti kAlOyamAyAti|   
 Ⅶ tadA tE papracchuH, hE gurO ghaTanEdRzI kadA bhaviSyati? ghaTanAyA EtasyasazcihnaM vA kiM bhaviSyati?   
 Ⅷ tadA sa jagAda, sAvadhAnA bhavata yathA yuSmAkaM bhramaM kOpi na janayati, khISTOhamityuktvA mama nAmrA bahava upasthAsyanti sa kAlaH prAyENOpasthitaH, tESAM pazcAnmA gacchata|   
 Ⅸ yuddhasyOpaplavasya ca vArttAM zrutvA mA zagkadhvaM, yataH prathamam EtA ghaTanA avazyaM bhaviSyanti kintu nApAtE yugAntO bhaviSyati|   
 Ⅹ aparanjca kathayAmAsa, tadA dEzasya vipakSatvEna dEzO rAjyasya vipakSatvEna rAjyam utthAsyati,   
 Ⅺ nAnAsthAnESu mahAbhUkampO durbhikSaM mArI ca bhaviSyanti, tathA vyOmamaNPalasya bhayagkaradarzanAnyazcaryyalakSaNAni ca prakAzayiSyantE|   
 Ⅻ kintu sarvvAsAmEtAsAM ghaTanAnAM pUrvvaM lOkA yuSmAn dhRtvA tAPayiSyanti, bhajanAlayE kArAyAnjca samarpayiSyanti mama nAmakAraNAd yuSmAn bhUpAnAM zAsakAnAnjca sammukhaM nESyanti ca|   
 ⅩⅢ sAkSyArtham EtAni yuSmAn prati ghaTiSyantE|   
 ⅩⅣ tadA kimuttaraM vaktavyam Etat na cintayiSyAma iti manaHsu nizcitanuta|   
 ⅩⅤ vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|   
 ⅩⅥ kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|   
 ⅩⅦ mama nAmnaH kAraNAt sarvvai rmanuSyai ryUyam RtIyiSyadhvE|   
 ⅩⅧ kintu yuSmAkaM ziraHkEzaikOpi na vinaMkSyati,   
 ⅩⅨ tasmAdEva dhairyyamavalambya svasvaprANAn rakSata|   
 ⅩⅩ aparanjca yirUzAlampuraM sainyavESTitaM vilOkya tasyOcchinnatAyAH samayaH samIpa ityavagamiSyatha|   
 ⅩⅪ tadA yihUdAdEzasthA lOkAH parvvataM palAyantAM, yE ca nagarE tiSThanti tE dEzAntaraM palAyantA, yE ca grAmE tiSThanti tE nagaraM na pravizantu,   
 ⅩⅫ yatastadA samucitadaNPanAya dharmmapustakE yAni sarvvANi likhitAni tAni saphalAni bhaviSyanti|   
 ⅩⅩⅢ kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|   
 ⅩⅩⅣ vastutastu tE khaggadhAraparivvaggaM lapsyantE baddhAH santaH sarvvadEzESu nAyiSyantE ca kinjcAnyadEzIyAnAM samayOpasthitiparyyantaM yirUzAlampuraM taiH padatalai rdalayiSyatE|   
 ⅩⅩⅤ sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|   
 ⅩⅩⅥ bhUbhau bhAvighaTanAM cintayitvA manujA bhiyAmRtakalpA bhaviSyanti, yatO vyOmamaNPalE tEjasvinO dOlAyamAnA bhaviSyanti|   
 ⅩⅩⅦ tadA parAkramENA mahAtEjasA ca mEghArUPhaM manuSyaputram AyAntaM drakSyanti|   
 ⅩⅩⅧ kintvEtAsAM ghaTanAnAmArambhE sati yUyaM mastakAnyuttOlya UrdadhvaM drakSyatha, yatO yuSmAkaM muktEH kAlaH savidhO bhaviSyati|   
 ⅩⅩⅨ tatastEnaitadRSTAntakathA kathitA, pazyata uPumbarAdivRkSANAM   
 ⅩⅩⅩ navInapatrANi jAtAnIti dRSTvA nidAvakAla upasthita iti yathA yUyaM jnjAtuM zaknutha,   
 ⅩⅩⅪ tathA sarvvAsAmAsAM ghaTanAnAm ArambhE dRSTE satIzvarasya rAjatvaM nikaTam ityapi jnjAsyatha|   
 ⅩⅩⅫ yuSmAnahaM yathArthaM vadAmi, vidyamAnalOkAnAmESAM gamanAt pUrvvam EtAni ghaTiSyantE|   
 ⅩⅩⅩⅢ nabhObhuvOrlOpO bhaviSyati mama vAk tu kadApi luptA na bhaviSyati|   
 ⅩⅩⅩⅣ ataEva viSamAzanEna pAnEna ca sAMmArikacintAbhizca yuSmAkaM cittESu mattESu taddinam akasmAd yuSmAn prati yathA nOpatiSThati tadarthaM svESu sAvadhAnAstiSThata|   
 ⅩⅩⅩⅤ pRthivIsthasarvvalOkAn prati taddinam unmAtha iva upasthAsyati|   
 ⅩⅩⅩⅥ yathA yUyam EtadbhAvighaTanA uttarttuM manujasutasya sammukhE saMsthAtunjca yOgyA bhavatha kAraNAdasmAt sAvadhAnAH santO nirantaraM prArthayadhvaM|   
 ⅩⅩⅩⅦ aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|   
 ⅩⅩⅩⅧ tataH pratyUSE lAkAstatkathAM zrOtuM mandirE tadantikam Agacchan|