Ⅰ he bhrātaraḥ, yuṣmābhiḥ kīdṛg ācaritavyaṁ īśvarāya rocitavyañca tadadhyasmatto yā śikṣā labdhā tadanusārāt punaratiśayaṁ yatnaḥ kriyatāmiti vayaṁ prabhuyīśunā yuṣmān vinīyādiśāmaḥ|
Ⅱ yato vayaṁ prabhuyīśunā kīdṛśīrājñā yuṣmāsu samarpitavantastad yūyaṁ jānītha|
Ⅲ īśvarasyāyam abhilāṣo yad yuṣmākaṁ pavitratā bhavet, yūyaṁ vyabhicārād dūre tiṣṭhata|
Ⅳ yuṣmākam ekaiko janaḥ svakīyaṁ prāṇādhāraṁ pavitraṁ mānyañca rakṣatu,
Ⅴ ye ca bhinnajātīyā lokā īśvaraṁ na jānanti ta iva tat kāmābhilāṣasyādhīnaṁ na karotu|
Ⅵ etasmin viṣaye ko'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yato'smābhiḥ pūrvvaṁ yathoktaṁ pramāṇīkṛtañca tathaiva prabhuretādṛśānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|
Ⅶ yasmād īśvaro'smān aśucitāyai nāhūtavān kintu pavitratvāyaivāhūtavān|
Ⅷ ato heto ryaḥ kaścid vākyametanna gṛhlāti sa manuṣyam avajānātīti nahi yena svakīyātmā yuṣmadantare samarpitastam īśvaram evāvajānāti|
Ⅸ bhrātṛṣu premakaraṇamadhi yuṣmān prati mama likhanaṁ niṣprayojanaṁ yato yūyaṁ parasparaṁ premakaraṇāyeśvaraśikṣitā lokā ādhve|
Ⅹ kṛtsne mākidaniyādeśe ca yāvanto bhrātaraḥ santi tān sarvvān prati yuṣmābhistat prema prakāśyate tathāpi he bhrātaraḥ, vayaṁ yuṣmān vinayāmahe yūyaṁ puna rbahutaraṁ prema prakāśayata|
Ⅺ aparaṁ ye bahiḥsthitāsteṣāṁ dṛṣṭigocare yuṣmākam ācaraṇaṁ yat manoramyaṁ bhavet kasyāpi vastunaścābhāvo yuṣmākaṁ yanna bhavet,
Ⅻ etadarthaṁ yūyam asmatto yādṛśam ādeśaṁ prāptavantastādṛśaṁ nirvirodhācāraṁ karttuṁ svasvakarmmaṇi manāṁmi nidhātuṁ nijakaraiśca kāryyaṁ sādhayituṁ yatadhvaṁ|
ⅩⅢ he bhrātaraḥ nirāśā anye lokā iva yūyaṁ yanna śocedhvaṁ tadarthaṁ mahānidrāgatān lokānadhi yuṣmākam ajñānatā mayā nābhilaṣyate|
ⅩⅣ yīśu rmṛtavān punaruthitavāṁśceti yadi vayaṁ viśvāsamastarhi yīśum āśritān mahānidrāprāptān lokānapīśvaro'vaśyaṁ tena sārddham āneṣyati|
ⅩⅤ yato'haṁ prabho rvākyena yuṣmān idaṁ jñāpayāmi; asmākaṁ madhye ye janāḥ prabhorāgamanaṁ yāvat jīvanto'vaśekṣyante te mahānidritānām agragāminona na bhaviṣyanti;
ⅩⅥ yataḥ prabhuḥ siṁhanādena pradhānasvargadūtasyoccaiḥ śabdeneśvarīyatūrīvādyena ca svayaṁ svargād avarokṣyati tena khrīṣṭāśritā mṛtalokāḥ prathamam utthāsyānti|
ⅩⅦ aparam asmākaṁ madhye ye jīvanto'vaśekṣyante ta ākāśe prabhoḥ sākṣātkaraṇārthaṁ taiḥ sārddhaṁ meghavāhanena hariṣyante; itthañca vayaṁ sarvvadā prabhunā sārddhaṁ sthāsyāmaḥ|
ⅩⅧ ato yūyam etābhiḥ kathābhiḥ parasparaṁ sāntvayata|