Ⅰ he mama putra, khrīṣṭayīśuto yo'nugrahastasya balena tvaṁ balavān bhava|
Ⅱ aparaṁ bahubhiḥ sākṣibhiḥ pramāṇīkṛtāṁ yāṁ śikṣāṁ śrutavānasi tāṁ viśvāsyeṣu parasmai śikṣādāne nipuṇeṣu ca lokeṣu samarpaya|
Ⅲ tvaṁ yīśukhrīṣṭasyottamo yoddheva kleśaṁ sahasva|
Ⅳ yo yuddhaṁ karoti sa sāṁsārike vyāpāre magno na bhavati kintu svaniyojayitre rocituṁ ceṣṭate|
Ⅴ aparaṁ yo mallai ryudhyati sa yadi niyamānusāreṇa na yuddhyati tarhi kirīṭaṁ na lapsyate|
Ⅵ aparaṁ yaḥ kṛṣīvalaḥ karmma karoti tena prathamena phalabhāginā bhavitavyaṁ|
Ⅶ mayā yaducyate tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati|
Ⅷ mama susaṁvādasya vacanānusārād dāyūdvaṁśīyaṁ mṛtagaṇamadhyād utthāpitañca yīśuṁ khrīṣṭaṁ smara|
Ⅸ tatsusaṁvādakāraṇād ahaṁ duṣkarmmeva bandhanadaśāparyyantaṁ kleśaṁ bhuñje kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|
Ⅹ khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe|
Ⅺ aparam eṣā bhāratī satyā yadi vayaṁ tena sārddhaṁ mriyāmahe tarhi tena sārddhaṁ jīvivyāmaḥ, yadi ca kleśaṁ sahāmahe tarhi tena sārddhaṁ rājatvamapi kariṣyāmahe|
Ⅻ yadi vayaṁ tam anaṅgīkurmmastarhi so 'smānapyanaṅgīkariṣyati|
ⅩⅢ yadi vayaṁ na viśvāsāmastarhi sa viśvāsyastiṣṭhati yataḥ svam apahnotuṁ na śaknoti|
ⅩⅣ tvametāni smārayan te yathā niṣphalaṁ śrotṛṇāṁ bhraṁśajanakaṁ vāgyuddhaṁ na kuryyastathā prabhoḥ samakṣaṁ dṛḍhaṁ vinīyādiśa|
ⅩⅤ aparaṁ tvam īśvarasya sākṣāt svaṁ parīkṣitam anindanīyakarmmakāriṇañca satyamatasya vākyānāṁ sadvibhajane nipuṇañca darśayituṁ yatasva|
ⅩⅥ kintvapavitrā anarthakakathā dūrīkuru yatastadālambina uttarottaram adharmme varddhiṣyante,
ⅩⅦ teṣāñca vākyaṁ galitakṣatavat kṣayavarddhako bhaviṣyati teṣāṁ madhye humināyaḥ philītaścetināmānau dvau janau satyamatād bhraṣṭau jātau,
ⅩⅧ mṛtānāṁ punarutthiti rvyatīteti vadantau keṣāñcid viśvāsam utpāṭayataśca|
ⅩⅨ tathāpīśvarasya bhittimūlam acalaṁ tiṣṭhati tasmiṁśceyaṁ lipi rmudrāṅkitā vidyate| yathā, jānāti parameśastu svakīyān sarvvamānavān| apagacched adharmmācca yaḥ kaścit khrīṣṭanāmakṛt||
ⅩⅩ kintu bṛhanniketane kevala suvarṇamayāni raupyamayāṇi ca bhājanāni vidyanta iti tarhi kāṣṭhamayāni mṛṇmayānyapi vidyante teṣāñca kiyanti sammānāya kiyantapamānāya ca bhavanti|
ⅩⅪ ato yadi kaścid etādṛśebhyaḥ svaṁ pariṣkaroti tarhi sa pāvitaṁ prabhoḥ kāryyayogyaṁ sarvvasatkāryyāyopayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|
ⅩⅫ yauvanāvasthāyā abhilāṣāstvayā parityajyantāṁ dharmmo viśvāsaḥ prema ye ca śucimanobhiḥ prabhum uddiśya prārthanāṁ kurvvate taiḥ sārddham aikyabhāvaścaiteṣu tvayā yatno vidhīyatāṁ|
ⅩⅩⅢ aparaṁ tvam anarthakān ajñānāṁśca praśnān vāgyuddhotpādakān jñātvā dūrīkuru|
ⅩⅩⅣ yataḥ prabho rdāsena yuddham akarttavyaṁ kintu sarvvān prati śāntena śikṣādānecchukena sahiṣṇunā ca bhavitavyaṁ, vipakṣāśca tena namratvena cetitavyāḥ|
ⅩⅩⅤ tathā kṛte yadīśvaraḥ satyamatasya jñānārthaṁ tebhyo manaḥparivarttanarūpaṁ varaṁ dadyāt,
ⅩⅩⅥ tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|