ⅩⅩⅧ
Ⅰ itthaṁ sarvveṣu rakṣāṁ prāpteṣu tatratyopadvīpasya nāma milīteti te jñātavantaḥ|
Ⅱ asabhyalokā yatheṣṭam anukampāṁ kṛtvā varttamānavṛṣṭeḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan|
Ⅲ kintu paula indhanāni saṁgṛhya yadā tasmin agrau nirakṣipat, tadā vahneḥ pratāpāt ekaḥ kṛṣṇasarpo nirgatya tasya haste draṣṭavān|
Ⅳ te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti|
Ⅴ kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhye nikṣipya kāmapi pīḍāṁ nāptavān|
Ⅵ tato viṣajvālayā etasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lokā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipado'ghaṭanāt te tadviparītaṁ vijñāya bhāṣitavanta eṣa kaścid devo bhavet|
Ⅶ publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot|
Ⅷ tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān|
Ⅸ itthaṁ bhūte tadvīpanivāsina itarepi rogilokā āgatya nirāmayā abhavan|
Ⅹ tasmātte'smākam atīva satkāraṁ kṛtavantaḥ, viśeṣataḥ prasthānasamaye prayojanīyāni nānadravyāṇi dattavantaḥ|
Ⅺ itthaṁ tatra triṣu māseṣu gateṣu yasya cihnaṁ diyaskūrī tādṛśa ekaḥ sikandarīyanagarasya potaḥ śītakālaṁ yāpayan tasmin upadvīpe 'tiṣṭhat tameva potaṁ vayam āruhya yātrām akurmma|
Ⅻ tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ|
ⅩⅢ tasmād āvṛtya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlye sati parasmin divase patiyalīnagaram upātiṣṭhāma|
ⅩⅣ tato'smāsu tatratyaṁ bhrātṛgaṇaṁ prāpteṣu te svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ romānagaram pratyagacchāma|
ⅩⅤ tasmāt tatratyāḥ bhrātaro'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agresarāḥ santosmān sākṣāt karttum āgaman; teṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān|
ⅩⅥ asmāsu romānagaraṁ gateṣu śatasenāpatiḥ sarvvān bandīn pradhānasenāpateḥ samīpe samārpayat kintu paulāya svarakṣakapadātinā saha pṛthag vastum anumatiṁ dattavān|
ⅩⅦ dinatrayāt paraṁ paulastaddeśasthān pradhānayihūdina āhūtavān tatasteṣu samupasthiteṣu sa kathitavān, he bhrātṛgaṇa nijalokānāṁ pūrvvapuruṣāṇāṁ vā rīte rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsino lokā māṁ bandiṁ kṛtvā romilokānāṁ hasteṣu samarpitavantaḥ|
ⅩⅧ romilokā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mocayitum aicchan;
ⅩⅨ kintu yihūdilokānām āpattyā mayā kaisararājasya samīpe vicārasya prārthanā karttavyā jātā nocet nijadeśīyalokān prati mama kopyabhiyogo nāsti|
ⅩⅩ etatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyelvaśīyānāṁ pratyāśāhetoham etena śuṅkhalena baddho'bhavam|
ⅩⅪ tadā te tam avādiṣuḥ, yihūdīyadeśād vayaṁ tvāmadhi kimapi patraṁ na prāptā ye bhrātaraḥ samāyātāsteṣāṁ kopi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca|
ⅩⅫ tava mataṁ kimiti vayaṁ tvattaḥ śrotumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvveṣāṁ nikaṭe ninditaṁ jātama iti vayaṁ jānīmaḥ|
ⅩⅩⅢ taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān|
ⅩⅩⅣ kecittu tasya kathāṁ pratyāyan kecittu na pratyāyan;
ⅩⅩⅤ etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā,
ⅩⅩⅥ "upagatya janānetān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śroṣyatha yūyaṁ hi kintu yūyaṁ na bhotsyatha| netrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha|
ⅩⅩⅦ te mānuṣā yathā netraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śṛṇvanti budhyante na ca mānasaiḥ| vyāvarttayatsu cittāni kāle kutrāpi teṣu vai| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ||
ⅩⅩⅧ ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta|
ⅩⅩⅨ etādṛśyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvanto gatavantaḥ|
ⅩⅩⅩ itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīye vāsagṛhe vasan ye lokāstasya sannidhim āgacchanti tān sarvvāneva parigṛhlan,
ⅩⅩⅪ nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||