Ⅰ ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kenāpi viṣayeṇa na viśiṣyate
Ⅱ kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati|
Ⅲ tadvad vayamapi bālyakāle dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahe|
Ⅳ anantaraṁ samaye sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mocanārtham
Ⅴ asmākaṁ putratvaprāptyarthañceśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ preṣitavān|
Ⅵ yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|
Ⅶ ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā eva tasmāt santānatvācca khrīṣṭeneśvarīyasampadadhikāriṇo'pyādhve|
Ⅷ aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā ye svabhāvato'nīśvarāsteṣāṁ dāsatve'tiṣṭhata|
Ⅸ idānīm īśvaraṁ jñātvā yadi veśvareṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punasteṣāṁ dāsā bhavitumicchatha?
Ⅹ yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhve|
Ⅺ yuṣmadarthaṁ mayā yaḥ pariśramo'kāri sa viphalo jāta iti yuṣmānadhyahaṁ bibhemi|
Ⅻ he bhrātaraḥ, ahaṁ yādṛśo'smi yūyamapi tādṛśā bhavateti prārthaye yato'hamapi yuṣmattulyo'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ|
ⅩⅢ pūrvvamahaṁ kalevarasya daurbbalyena yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha|
ⅩⅣ tadānīṁ mama parīkṣakaṁ śārīrakleśaṁ dṛṣṭvā yūyaṁ mām avajñāya ṛtīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gṛhītavantaḥ|
ⅩⅤ atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi sveṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyateti pramāṇam ahaṁ dadāmi|
ⅩⅥ sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjāto'smi?
ⅩⅦ te yuṣmatkṛte sparddhante kintu sā sparddhā kutsitā yato yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ te yuṣmān pṛthak karttum icchanti|
ⅩⅧ kevalaṁ yuṣmatsamīpe mamopasthitisamaye tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|
ⅩⅨ he mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭo mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavedaneva mama vedanā jāyate|
ⅩⅩ ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntareṇa yuṣmān sambhāṣituṁ kāmaye yato yuṣmānadhi vyākulo'smi|
ⅩⅪ he vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gṛhlītha?
ⅩⅫ tanmāṁ vadata| likhitamāste, ibrāhīmo dvau putrāvāsāte tayoreko dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|
ⅩⅩⅢ tayo ryo dāsyāṁ jātaḥ sa śārīrikaniyamena jajñe yaśca patnyāṁ jātaḥ sa pratijñayā jajñe|
ⅩⅩⅣ idamākhyānaṁ dṛṣṭantasvarūpaṁ| te dve yoṣitāvīśvarīyasandhī tayorekā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā|
ⅩⅩⅤ yasmād hājirāśabdenāravadeśasthasīnayaparvvato bodhyate, sā ca varttamānāyā yirūśālampuryyāḥ sadṛśī| yataḥ svabālaiḥ sahitā sā dāsatva āste|
ⅩⅩⅥ kintu svargīyā yirūśālampurī patnī sarvveṣām asmākaṁ mātā cāste|
ⅩⅩⅦ yādṛśaṁ likhitam āste, "vandhye santānahīne tvaṁ svaraṁ jayajayaṁ kuru| aprasūte tvayollāso jayāśabdaśca gīyatāṁ| yata eva sanāthāyā yoṣitaḥ santate rgaṇāt| anāthā yā bhavennārī tadapatyāni bhūriśaḥ||"
ⅩⅩⅧ he bhrātṛgaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|
ⅩⅩⅨ kintu tadānīṁ śārīrikaniyamena jātaḥ putro yadvad ātmikaniyamena jātaṁ putram upādravat tathādhunāpi|
ⅩⅩⅩ kintu śāstre kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata eṣa dāsīputraḥ patnīputreṇa samaṁ nottarādhikārī bhaviyyatīti|"
ⅩⅩⅪ ataeva he bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|