Ⅰ ato vayaṁ yad bhramasrotasā nāpanīyāmahe tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni|
Ⅱ yato heto dūtaiḥ kathitaṁ vākyaṁ yadyamogham abhavad yadi ca tallaṅghanakāriṇe tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,
Ⅲ tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,
Ⅳ aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśena nijecchātaḥ pavitrasyātmano vibhāgena ca yad īśvareṇa pramāṇīkṛtam abhūt|
Ⅴ vayaṁ tu yasya bhāvirājyasya kathāṁ kathayāmaḥ, tat ten divyadūtānām adhīnīkṛtamiti nahi|
Ⅵ kintu kutrāpi kaścit pramāṇam īdṛśaṁ dattavān, yathā, "kiṁ vastu mānavo yat sa nityaṁ saṁsmaryyate tvayā| kiṁ vā mānavasantāno yat sa ālocyate tvayā|
Ⅶ divyadatagaṇebhyaḥ sa kiñcin nyūnaḥ kṛtastvayā| tejogauravarūpeṇa kirīṭena vibhūṣitaḥ| sṛṣṭaṁ yat te karābhyāṁ sa tatprabhutve niyojitaḥ|
Ⅷ caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkṛtaṁ||" tena sarvvaṁ yasya vaśīkṛtaṁ tasyāvaśībhūtaṁ kimapi nāvaśeṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ|
Ⅸ tathāpi divyadūtagaṇebhyo yaḥ kiñcin nyūnīkṛto'bhavat taṁ yīśuṁ mṛtyubhogahetostejogauravarūpeṇa kirīṭena vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvveṣāṁ kṛte mṛtyum asvadata|
Ⅹ aparañca yasmai yena ca kṛtsnaṁ vastu sṛṣṭaṁ vidyate bahusantānānāṁ vibhavāyānayanakāle teṣāṁ paritrāṇāgrasarasya duḥkhabhogena siddhīkaraṇamapi tasyopayuktam abhavat|
Ⅺ yataḥ pāvakaḥ pūyamānāśca sarvve ekasmādevotpannā bhavanti, iti hetoḥ sa tān bhrātṛn vadituṁ na lajjate|
Ⅻ tena sa uktavān, yathā, "dyotayiṣyāmi te nāma bhrātṛṇāṁ madhyato mama| parantu samite rmadhye kariṣye te praśaṁsanaṁ||"
ⅩⅢ punarapi, yathā, "tasmin viśvasya sthātāhaṁ|" punarapi, yathā, "paśyāham apatyāni ca dattāni mahyam īśvarāt|"
ⅩⅣ teṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt so'pi tadvat tadviśiṣṭo'bhūt tasyābhiprāyo'yaṁ yat sa mṛtyubalādhikāriṇaṁ śayatānaṁ mṛtyunā balahīnaṁ kuryyāt
ⅩⅤ ye ca mṛtyubhayād yāvajjīvanaṁ dāsatvasya nighnā āsan tān uddhārayet|
ⅩⅥ sa dūtānām upakārī na bhavati kintvibrāhīmo vaṁśasyaivopakārī bhavatī|
ⅩⅦ ato hetoḥ sa yathā kṛpāvān prajānāṁ pāpaśodhanārtham īśvaroddeśyaviṣaye viśvāsyo mahāyājako bhavet tadarthaṁ sarvvaviṣaye svabhrātṛṇāṁ sadṛśībhavanaṁ tasyocitam āsīt|
ⅩⅧ yataḥ sa svayaṁ parīkṣāṁ gatvā yaṁ duḥkhabhogam avagatastena parīkṣākrāntān upakarttuṁ śaknoti|