Ⅰ he mama bhrātaraḥ, yūyam asmākaṁ tejasvinaḥ prabho ryīśukhrīṣṭasya dharmmaṁ mukhāpekṣayā na dhārayata|
Ⅱ yato yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayukte bhrājiṣṇuparicchade puruṣe praviṣṭe malinavastre kasmiṁścid daridre'pi praviṣṭe
Ⅲ yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadeta bhavān atrottamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadeta tvam amusmin sthāne tiṣṭha yadvātra mama pādapīṭha upaviśeti,
Ⅳ tarhi manaḥsu viśeṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?
Ⅴ he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|
Ⅵ dhanavanta eva kiṁ yuṣmān nopadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?
Ⅶ yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ taireva na nindyate?
Ⅷ kiñca tvaṁ svasamīpavāsini svātmavat prīyasva, etacchāstrīyavacanānusārato yadi yūyaṁ rājakīyavyavasthāṁ pālayatha tarhi bhadraṁ kurutha|
Ⅸ yadi ca mukhāpekṣāṁ kurutha tarhi pāpam ācaratha vyavasthayā cājñālaṅghina iva dūṣyadhve|
Ⅹ yato yaḥ kaścit kṛtsnāṁ vyavasthāṁ pālayati sa yadyekasmin vidhau skhalati tarhi sarvveṣām aparādhī bhavati|
Ⅺ yato hetostvaṁ paradārān mā gaccheti yaḥ kathitavān sa eva narahatyāṁ mā kuryyā ityapi kathitavān tasmāt tvaṁ paradārān na gatvā yadi narahatyāṁ karoṣi tarhi vyavasthālaṅghī bhavasi|
Ⅻ mukte rvyavasthāto yeṣāṁ vicāreṇa bhavitavyaṁ tādṛśā lokā iva yūyaṁ kathāṁ kathayata karmma kuruta ca|
ⅩⅢ yo dayāṁ nācarati tasya vicāro nirddayena kāriṣyate, kintu dayā vicāram abhibhaviṣyati|
ⅩⅣ he mama bhrātaraḥ, mama pratyayo'stīti yaḥ kathayati tasya karmmāṇi yadi na vidyanta tarhi tena kiṁ phalaṁ? tena pratyayena kiṁ tasya paritrāṇaṁ bhavituṁ śaknoti?
ⅩⅤ keṣucid bhrātṛṣu bhaginīṣu vā vasanahīneṣu prātyahikāhārahīneṣu ca satsu yuṣmākaṁ ko'pi tebhyaḥ śarīrārthaṁ prayojanīyāni dravyāṇi na datvā yadi tān vadet,
ⅩⅥ yūyaṁ sakuśalaṁ gatvoṣṇagātrā bhavata tṛpyata ceti tarhyetena kiṁ phalaṁ?
ⅩⅦ tadvat pratyayo yadi karmmabhi ryukto na bhavet tarhyekākitvāt mṛta evāste|
ⅩⅧ kiñca kaścid idaṁ vadiṣyati tava pratyayo vidyate mama ca karmmāṇi vidyante, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|
ⅩⅨ eka īśvaro 'stīti tvaṁ pratyeṣi| bhadraṁ karoṣi| bhūtā api tat pratiyanti kampante ca|
ⅩⅩ kintu he nirbbodhamānava, karmmahīnaḥ pratyayo mṛta evāstyetad avagantuṁ kim icchasi?
ⅩⅪ asmākaṁ pūrvvapuruṣo ya ibrāhīm svaputram ishākaṁ yajñavedyām utsṛṣṭavān sa kiṁ karmmabhyo na sapuṇyīkṛtaḥ?
ⅩⅫ pratyaye tasya karmmaṇāṁ sahakāriṇi jāte karmmabhiḥ pratyayaḥ siddho 'bhavat tat kiṁ paśyasi?
ⅩⅩⅢ itthañcedaṁ śāstrīyavacanaṁ saphalam abhavat, ibrāhīm parameśvare viśvasitavān tacca tasya puṇyāyāgaṇyata sa ceśvarasya mitra iti nāma labdhavān|
ⅩⅩⅣ paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyate na caikākinā pratyayena|
ⅩⅩⅤ tadvad yā rāhabnāmikā vārāṅganā cārān anugṛhyāpareṇa mārgeṇa visasarja sāpi kiṁ karmmabhyo na sapuṇyīkṛtā?
ⅩⅩⅥ ataevātmahīno deho yathā mṛto'sti tathaiva karmmahīnaḥ pratyayo'pi mṛto'sti|