ⅩⅩⅣ
Ⅰ atha saptāhaprathamadine'tipratyūṣe tā yoṣitaḥ sampāditaṁ sugandhidravyaṁ gṛhītvā tadanyābhiḥ kiyatībhiḥ strībhiḥ saha śmaśānaṁ yayuḥ|
Ⅱ kintu śmaśānadvārāt pāṣāṇamapasāritaṁ dṛṣṭvā
Ⅲ tāḥ praviśya prabho rdehamaprāpya
Ⅳ vyākulā bhavanti etarhi tejomayavastrānvitau dvau puruṣau tāsāṁ samīpe samupasthitau
Ⅴ tasmāttāḥ śaṅkāyuktā bhūmāvadhomukhyasyasthuḥ| tadā tau tā ūcatu rmṛtānāṁ madhye jīvantaṁ kuto mṛgayatha?
Ⅵ sotra nāsti sa udasthāt|
Ⅶ pāpināṁ kareṣu samarpitena kruśe hatena ca manuṣyaputreṇa tṛtīyadivase śmaśānādutthātavyam iti kathāṁ sa galīli tiṣṭhan yuṣmabhyaṁ kathitavān tāṁ smarata|
Ⅷ tadā tasya sā kathā tāsāṁ manaḥsu jātā|
Ⅸ anantaraṁ śmaśānād gatvā tā ekādaśaśiṣyādibhyaḥ sarvvebhyastāṁ vārttāṁ kathayāmāsuḥ|
Ⅹ magdalīnīmariyam, yohanā, yākūbo mātā mariyam tadanyāḥ saṅginyo yoṣitaśca preritebhya etāḥ sarvvā vārttāḥ kathayāmāsuḥ
Ⅺ kintu tāsāṁ kathām anarthakākhyānamātraṁ buddhvā kopi na pratyait|
Ⅻ tadā pitara utthāya śmaśānāntikaṁ dadhāva, tatra ca prahvo bhūtvā pārśvaikasthāpitaṁ kevalaṁ vastraṁ dadarśa; tasmādāścaryyaṁ manyamāno yadaghaṭata tanmanasi vicārayan pratasthe|
ⅩⅢ tasminneva dine dvau śiyyau yirūśālamaścatuṣkrośāntaritam immāyugrāmaṁ gacchantau
ⅩⅣ tāsāṁ ghaṭanānāṁ kathāmakathayatāṁ
ⅩⅤ tayorālāpavicārayoḥ kāle yīśurāgatya tābhyāṁ saha jagāma
ⅩⅥ kintu yathā tau taṁ na paricinutastadarthaṁ tayo rdṛṣṭiḥ saṁruddhā|
ⅩⅦ sa tau pṛṣṭavān yuvāṁ viṣaṇṇau kiṁ vicārayantau gacchathaḥ?
ⅩⅧ tatastayoḥ kliyapānāmā pratyuvāca yirūśālamapure'dhunā yānyaghaṭanta tvaṁ kevalavideśī kiṁ tadvṛttāntaṁ na jānāsi?
ⅩⅨ sa papraccha kā ghaṭanāḥ? tadā tau vaktumārebhāte yīśunāmā yo nāsaratīyo bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākye karmmaṇi ca śaktimānāsīt
ⅩⅩ tam asmākaṁ pradhānayājakā vicārakāśca kenāpi prakāreṇa kruśe viddhvā tasya prāṇānanāśayan tadīyā ghaṭanāḥ;
ⅩⅪ kintu ya isrāyelīyalokān uddhārayiṣyati sa evāyam ityāśāsmābhiḥ kṛtā|tadyathā tathāstu tasyā ghaṭanāyā adya dinatrayaṁ gataṁ|
ⅩⅫ adhikantvasmākaṁ saṅginīnāṁ kiyatstrīṇāṁ mukhebhyo'sambhavavākyamidaṁ śrutaṁ;
ⅩⅩⅢ tāḥ pratyūṣe śmaśānaṁ gatvā tatra tasya deham aprāpya vyāghuṭyetvā proktavatyaḥ svargīsadūtau dṛṣṭāvasmābhistau cāvādiṣṭāṁ sa jīvitavān|
ⅩⅩⅣ tatosmākaṁ kaiścit śmaśānamagamyata te'pi strīṇāṁ vākyānurūpaṁ dṛṣṭavantaḥ kintu taṁ nāpaśyan|
ⅩⅩⅤ tadā sa tāvuvāca, he abodhau he bhaviṣyadvādibhiruktavākyaṁ pratyetuṁ vilambamānau;
ⅩⅩⅥ etatsarvvaduḥkhaṁ bhuktvā svabhūtiprāptiḥ kiṁ khrīṣṭasya na nyāyyā?
ⅩⅩⅦ tataḥ sa mūsāgranthamārabhya sarvvabhaviṣyadvādināṁ sarvvaśāstre svasmin likhitākhyānābhiprāyaṁ bodhayāmāsa|
ⅩⅩⅧ atha gamyagrāmābhyarṇaṁ prāpya tenāgre gamanalakṣaṇe darśite
ⅩⅩⅨ tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dine gate sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gṛhaṁ yayau|
ⅩⅩⅩ paścādbhojanopaveśakāle sa pūpaṁ gṛhītvā īśvaraguṇān jagāda tañca bhaṁktvā tābhyāṁ dadau|
ⅩⅩⅪ tadā tayo rdṛṣṭau prasannāyāṁ taṁ pratyabhijñatuḥ kintu sa tayoḥ sākṣādantardadhe|
ⅩⅩⅫ tatastau mithobhidhātum ārabdhavantau gamanakāle yadā kathāmakathayat śāstrārthañcabodhayat tadāvayo rbuddhiḥ kiṁ na prājvalat?
ⅩⅩⅩⅢ tau tatkṣaṇādutthāya yirūśālamapuraṁ pratyāyayatuḥ, tatsthāne śiṣyāṇām ekādaśānāṁ saṅgināñca darśanaṁ jātaṁ|
ⅩⅩⅩⅣ te procuḥ prabhurudatiṣṭhad iti satyaṁ śimone darśanamadācca|
ⅩⅩⅩⅤ tataḥ pathaḥ sarvvaghaṭanāyāḥ pūpabhañjanena tatparicayasya ca sarvvavṛttāntaṁ tau vaktumārebhāte|
ⅩⅩⅩⅥ itthaṁ te parasparaṁ vadanti tatkāle yīśuḥ svayaṁ teṣāṁ madhya protthaya yuṣmākaṁ kalyāṇaṁ bhūyād ityuvāca,
ⅩⅩⅩⅦ kintu bhūtaṁ paśyāma ityanumāya te samudvivijire treṣuśca|
ⅩⅩⅩⅧ sa uvāca, kuto duḥkhitā bhavatha? yuṣmākaṁ manaḥsu sandeha udeti ca kutaḥ?
ⅩⅩⅩⅨ eṣohaṁ, mama karau paśyata varaṁ spṛṣṭvā paśyata, mama yādṛśāni paśyatha tādṛśāni bhūtasya māṁsāsthīni na santi|
ⅩⅬ ityuktvā sa hastapādān darśayāmāsa|
ⅩⅬⅠ te'sambhavaṁ jñātvā sānandā na pratyayan| tataḥ sa tān papraccha, atra yuṣmākaṁ samīpe khādyaṁ kiñcidasti?
ⅩⅬⅡ tataste kiyaddagdhamatsyaṁ madhu ca daduḥ
ⅩⅬⅢ sa tadādāya teṣāṁ sākṣād bubhuje
ⅩⅬⅣ kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ grantheṣu gītapustake ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyante yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadetadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|
ⅩⅬⅤ atha tebhyaḥ śāstrabodhādhikāraṁ datvāvadat,
ⅩⅬⅥ khrīṣṭenetthaṁ mṛtiyātanā bhoktavyā tṛtīyadine ca śmaśānādutthātavyañceti lipirasti;
ⅩⅬⅦ tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,
ⅩⅬⅧ eṣu sarvveṣu yūyaṁ sākṣiṇaḥ|
ⅩⅬⅨ aparañca paśyata pitrā yat pratijñātaṁ tat preṣayiṣyāmi, ataeva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagare tiṣṭhata|
Ⅼ atha sa tān baithanīyāparyyantaṁ nītvā hastāvuttolya āśiṣa vaktumārebhe
ⅬⅠ āśiṣaṁ vadanneva ca tebhyaḥ pṛthag bhūtvā svargāya nīto'bhavat|
ⅬⅡ tadā te taṁ bhajamānā mahānandena yirūśālamaṁ pratyājagmuḥ|
ⅬⅢ tato nirantaraṁ mandire tiṣṭhanta īśvarasya praśaṁsāṁ dhanyavādañca karttam ārebhire| iti||