mathilikhitaḥ susaṁvādaḥ   
 Ⅰ
 Ⅰ ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|   
 Ⅱ ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|   
 Ⅲ tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|   
 Ⅳ tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|   
 Ⅴ tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|   
 Ⅵ tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|   
 Ⅶ tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā:|   
 Ⅷ tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|   
 Ⅸ tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|   
 Ⅹ tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|   
 Ⅺ bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|   
 Ⅻ tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|   
 ⅩⅢ tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|   
 ⅩⅣ asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|   
 ⅩⅤ tasya suta iliyāsar tasya suto mattan|   
 ⅩⅥ tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|   
 ⅩⅦ ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|   
 ⅩⅧ yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā  pavitreṇātmanā garbhavatī babhūva|   
 ⅩⅨ tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|   
 ⅩⅩ sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|   
 ⅩⅪ yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|   
 ⅩⅫ itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|   
 ⅩⅩⅢ iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|   
 ⅩⅩⅣ anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,   
 ⅩⅩⅤ kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|