Ⅷ
 Ⅰ yadā sa parvvatād avārohat tadā bahavo mānavāstatpaścād vavrajuḥ|   
 Ⅱ ekaḥ kuṣṭhavān āgatya taṁ praṇamya babhāṣe, he prabho, yadi bhavān saṁmanyate, tarhi māṁ nirāmayaṁ karttuṁ śaknoti|   
 Ⅲ tato yīśuḥ karaṁ prasāryya tasyāṅgaṁ spṛśan vyājahāra, sammanye'haṁ tvaṁ nirāmayo bhava; tena sa tatkṣaṇāt kuṣṭhenāmoci|   
 Ⅳ tato yīśustaṁ jagāda, avadhehi kathāmetāṁ kaścidapi mā brūhi, kintu yājakasya sannidhiṁ gatvā svātmānaṁ darśaya manujebhyo nijanirāmayatvaṁ pramāṇayituṁ mūsānirūpitaṁ dravyam utsṛja ca|   
 Ⅴ tadanantaraṁ yīśunā kapharnāhūmnāmani nagare praviṣṭe kaścit śatasenāpatistatsamīpam āgatya vinīya babhāṣe,   
 Ⅵ he prabho, madīya eko dāsaḥ pakṣāghātavyādhinā bhṛśaṁ vyathitaḥ, satu śayanīya āste|   
 Ⅶ tadānīṁ yīśustasmai kathitavān, ahaṁ gatvā taṁ nirāmayaṁ kariṣyāmi|   
 Ⅷ tataḥ sa śatasenāpatiḥ pratyavadat, he prabho, bhavān yat mama gehamadhyaṁ yāti tadyogyabhājanaṁ nāhamasmi; vāṅmātram ādiśatu, tenaiva mama dāso nirāmayo bhaviṣyati|   
 Ⅸ yato mayi paranidhne'pi mama nideśavaśyāḥ kati kati senāḥ santi, tata ekasmin yāhītyukte sa yāti, tadanyasmin ehītyukte sa āyāti, tathā mama nijadāse karmmaitat kurvvityukte sa tat karoti|   
 Ⅹ tadānīṁ yīśustasyaitat vaco niśamya vismayāpanno'bhūt; nijapaścādgāmino mānavān avocca, yuṣmān tathyaṁ vacmi, isrāyelīyalokānāṁ madhye'pi naitādṛśo viśvāso mayā prāptaḥ|   
 Ⅺ anyaccāhaṁ yuṣmān vadāmi, bahavaḥ pūrvvasyāḥ paścimāyāśca diśa āgatya ibrāhīmā ishākā yākūbā ca sākam militvā samupavekṣyanti;   
 Ⅻ kintu yatra sthāne rodanadantagharṣaṇe bhavatastasmin bahirbhūtatamisre rājyasya santānā nikṣesyante|   
 ⅩⅢ tataḥ paraṁ yīśustaṁ śatasenāpatiṁ jagāda, yāhi, tava pratītyanusārato maṅgalaṁ bhūyāt; tadā tasminneva daṇḍe tadīyadāso nirāmayo babhūva|   
 ⅩⅣ anantaraṁ yīśuḥ pitarasya gehamupasthāya jvareṇa pīḍitāṁ śayanīyasthitāṁ tasya śvaśrūṁ vīkṣāñcakre|   
 ⅩⅤ tatastena tasyāḥ karasya spṛṣṭatavāt jvarastāṁ tatyāja, tadā sā samutthāya tān siṣeve|   
 ⅩⅥ anantaraṁ sandhyāyāṁ satyāṁ bahuśo bhūtagrastamanujān tasya samīpam āninyuḥ sa ca vākyena bhūtān tyājayāmāsa, sarvvaprakārapīḍitajanāṁśca nirāmayān cakāra;   
 ⅩⅦ tasmāt, sarvvā durbbalatāsmākaṁ tenaiva paridhāritā| asmākaṁ sakalaṁ vyādhiṁ saeva saṁgṛhītavān| yadetadvacanaṁ yiśayiyabhaviṣyadvādinoktamāsīt, tattadā saphalamabhavat|   
 ⅩⅧ anantaraṁ yīśuścaturdikṣu jananivahaṁ vilokya taṭinyāḥ pāraṁ yātuṁ śiṣyān ādideśa|   
 ⅩⅨ tadānīm eka upādhyāya āgatya kathitavān, he guro, bhavān yatra yāsyati tatrāhamapi bhavataḥ paścād yāsyāmi|   
 ⅩⅩ tato yīśu rjagāda, kroṣṭuḥ sthātuṁ sthānaṁ vidyate, vihāyaso vihaṅgamānāṁ nīḍāni ca santi; kintu manuṣyaputrasya śiraḥ sthāpayituṁ sthānaṁ na vidyate|   
 ⅩⅪ anantaram apara ekaḥ śiṣyastaṁ babhāṣe, he prabho, prathamato mama pitaraṁ śmaśāne nidhātuṁ gamanārthaṁ mām anumanyasva|   
 ⅩⅫ tato yīśuruktavān mṛtā mṛtān śmaśāne nidadhatu, tvaṁ mama paścād āgaccha|   
 ⅩⅩⅢ anantaraṁ tasmin nāvamārūḍhe tasya śiṣyāstatpaścāt jagmuḥ|   
 ⅩⅩⅣ paścāt sāgarasya madhyaṁ teṣu gateṣu tādṛśaḥ prabalo jhañbhśanila udatiṣṭhat, yena mahātaraṅga utthāya taraṇiṁ chāditavān, kintu sa nidrita āsīt|   
 ⅩⅩⅤ tadā śiṣyā āgatya tasya nidrābhaṅgaṁ kṛtvā kathayāmāsuḥ, he prabho, vayaṁ mriyāmahe, bhavān asmākaṁ prāṇān rakṣatu|   
 ⅩⅩⅥ tadā sa tān uktavān, he alpaviśvāsino yūyaṁ kuto vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tato nirvvātamabhavat|   
 ⅩⅩⅦ aparaṁ manujā vismayaṁ vilokya kathayāmāsuḥ, aho vātasaritpatī asya kimājñāgrāhiṇau? kīdṛśo'yaṁ mānavaḥ|   
 ⅩⅩⅧ anantaraṁ sa pāraṁ gatvā giderīyadeśam upasthitavān; tadā dvau bhūtagrastamanujau śmaśānasthānād bahi rbhūtvā taṁ sākṣāt kṛtavantau, tāvetādṛśau pracaṇḍāvāstāṁ yat tena sthānena kopi yātuṁ nāśaknot|   
 ⅩⅩⅨ tāvucaiḥ kathayāmāsatuḥ, he īśvarasya sūno yīśo, tvayā sākam āvayoḥ kaḥ sambandhaḥ? nirūpitakālāt prāgeva kimāvābhyāṁ yātanāṁ dātum atrāgatosi?   
 ⅩⅩⅩ tadānīṁ tābhyāṁ kiñcid dūre varāhāṇām eko mahāvrajo'carat|   
 ⅩⅩⅪ tato bhūtau tau tasyāntike vinīya kathayāmāsatuḥ, yadyāvāṁ tyājayasi, tarhi varāhāṇāṁ madhyevrajam āvāṁ preraya|   
 ⅩⅩⅫ tadā yīśuravadat yātaṁ, anantaraṁ tau yadā manujau vihāya varāhān āśritavantau, tadā te sarvve varāhā uccasthānāt mahājavena dhāvantaḥ sāgarīyatoye majjanto mamruḥ|   
 ⅩⅩⅩⅢ tato varāharakṣakāḥ palāyamānā madhyenagaraṁ tau bhūtagrastau prati yadyad aghaṭata, tāḥ sarvvavārttā avadan|   
 ⅩⅩⅩⅣ tato nāgarikāḥ sarvve manujā yīśuṁ sākṣāt karttuṁ bahirāyātāḥ tañca vilokya prārthayāñcakrire bhavān asmākaṁ sīmāto yātu|