ⅩⅦ
 Ⅰ anantaraṁ ṣaḍdinebhyaḥ paraṁ yīśuḥ pitaraṁ yākūbaṁ tatsahajaṁ yohanañca gṛhlan uccādre rviviktasthānam āgatya teṣāṁ samakṣaṁ rūpamanyat dadhāra|   
 Ⅱ tena tadāsyaṁ tejasvi, tadābharaṇam ālokavat pāṇḍaramabhavat|   
 Ⅲ anyacca tena sākaṁ saṁlapantau mūsā eliyaśca tebhyo darśanaṁ dadatuḥ|   
 Ⅳ tadānīṁ pitaro yīśuṁ jagāda, he prabho sthitiratrāsmākaṁ śubhā, yadi bhavatānumanyate, tarhi bhavadarthamekaṁ mūsārthamekam eliyārthañcaikam iti trīṇi dūṣyāṇi nirmmama|   
 Ⅴ etatkathanakāla eka ujjavalaḥ payodasteṣāmupari chāyāṁ kṛtavān, vāridād eṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantoṣa etasya vākyaṁ yūyaṁ niśāmayata|   
 Ⅵ kintu vācametāṁ śṛṇvantaeva śiṣyā mṛśaṁ śaṅkamānā nyubjā nyapatan|   
 Ⅶ tadā yīśurāgatya teṣāṁ gātrāṇi spṛśan uvāca, uttiṣṭhata, mā bhaiṣṭa|   
 Ⅷ tadānīṁ netrāṇyunmīlya yīśuṁ vinā kamapi na dadṛśuḥ|   
 Ⅸ tataḥ param adreravarohaṇakāle yīśustān ityādideśa, manujasutasya mṛtānāṁ madhyādutthānaṁ yāvanna jāyate, tāvat yuṣmābhiretaddarśanaṁ kasmaicidapi na kathayitavyaṁ|   
 Ⅹ tadā śiṣyāstaṁ papracchuḥ, prathamam eliya āyāsyatīti kuta upādhyāyairucyate?   
 Ⅺ tato yīśuḥ pratyavādīt, eliyaḥ prāgetya sarvvāṇi sādhayiṣyatīti satyaṁ,   
 Ⅻ kintvahaṁ yuṣmān vacmi, eliya etya gataḥ, te tamaparicitya tasmin yathecchaṁ vyavajahuḥ; manujasutenāpi teṣāmantike tādṛg duḥkhaṁ bhoktavyaṁ|   
 ⅩⅢ tadānīṁ sa majjayitāraṁ yohanamadhi kathāmetāṁ vyāhṛtavān, itthaṁ tacchiṣyā bubudhire|   
 ⅩⅣ paścāt teṣu jananivahasyāntikamāgateṣu kaścit manujastadantikametya jānūnī pātayitvā kathitavān,   
 ⅩⅤ he prabho, matputraṁ prati kṛpāṁ vidadhātu, sopasmārāmayena bhṛśaṁ vyathitaḥ san punaḥ puna rvahnau muhu rjalamadhye patati|   
 ⅩⅥ tasmād bhavataḥ śiṣyāṇāṁ samīpe tamānayaṁ kintu te taṁ svāsthaṁ karttuṁ na śaktāḥ|   
 ⅩⅦ tadā yīśuḥ kathitavān re aviśvāsinaḥ, re vipathagāminaḥ, punaḥ katikālān ahaṁ yuṣmākaṁ sannidhau sthāsyāmi? katikālān vā yuṣmān sahiṣye? tamatra mamāntikamānayata|   
 ⅩⅧ paścād yīśunā tarjataeva sa bhūtastaṁ vihāya gatavān, taddaṇḍaeva sa bālako nirāmayo'bhūt|   
 ⅩⅨ tataḥ śiṣyā guptaṁ yīśumupāgatya babhāṣire, kuto vayaṁ taṁ bhūtaṁ tyājayituṁ na śaktāḥ?   
 ⅩⅩ yīśunā te proktāḥ, yuṣmākamapratyayāt;   
 ⅩⅪ yuṣmānahaṁ tathyaṁ vacmi yadi yuṣmākaṁ sarṣapaikamātropi viśvāso jāyate, tarhi yuṣmābhirasmin śaile tvamitaḥ sthānāt tat sthānaṁ yāhīti brūte sa tadaiva caliṣyati, yuṣmākaṁ kimapyasādhyañca karmma na sthāsyāti| kintu prārthanopavāsau vinaitādṛśo bhūto na tyājyeta|   
 ⅩⅫ aparaṁ teṣāṁ gālīlpradeśe bhramaṇakāle yīśunā te gaditāḥ, manujasuto janānāṁ kareṣu samarpayiṣyate tai rhaniṣyate ca,   
 ⅩⅩⅢ kintu tṛtīye'hi्na ma utthāpiṣyate, tena te bhṛśaṁ duḥkhitā babhūvaḥ|   
 ⅩⅩⅣ tadanantaraṁ teṣu kapharnāhūmnagaramāgateṣu karasaṁgrāhiṇaḥ pitarāntikamāgatya papracchuḥ, yuṣmākaṁ guruḥ kiṁ mandirārthaṁ karaṁ na dadāti? tataḥ pitaraḥ kathitavān dadāti|   
 ⅩⅩⅤ tatastasmin gṛhamadhyamāgate tasya kathākathanāt pūrvvameva yīśuruvāca, he śimon, medinyā rājānaḥ svasvāpatyebhyaḥ kiṁ videśibhyaḥ kebhyaḥ karaṁ gṛhlanti? atra tvaṁ kiṁ budhyase? tataḥ pitara uktavān, videśibhyaḥ|   
 ⅩⅩⅥ tadā yīśuruktavān, tarhi santānā muktāḥ santi|   
 ⅩⅩⅦ tathāpi yathāsmābhisteṣāmantarāyo na janyate, tatkṛte jaladhestīraṁ gatvā vaḍiśaṁ kṣipa, tenādau yo mīna utthāsyati, taṁ ghṛtvā tanmukhe mocite tolakaikaṁ rūpyaṁ prāpsyasi, tad gṛhītvā tava mama ca kṛte tebhyo dehi|