ⅩⅩⅣ
 Ⅰ anantaraṁ yīśu ryadā mandirād bahi rgacchati, tadānīṁ śiṣyāstaṁ mandiranirmmāṇaṁ darśayitumāgatāḥ|   
 Ⅱ tato yīśustānuvāca, yūyaṁ kimetāni na paśyatha? yuṣmānahaṁ satyaṁ vadāmi, etannicayanasya pāṣāṇaikamapyanyapāṣāṇeाpari na sthāsyati sarvvāṇi bhūmisāt kāriṣyante|   
 Ⅲ anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu|   
 Ⅳ tadānīṁ yīśustānavocat, avadhadvvaṁ, kopi yuṣmān na bhramayet|   
 Ⅴ bahavo mama nāma gṛhlanta āgamiṣyanti, khrīṣṭo'hameveti vācaṁ vadanto bahūn bhramayiṣyanti|   
 Ⅵ yūyañca saṁgrāmasya raṇasya cāḍambaraṁ śroṣyatha, avadhadvvaṁ tena cañcalā mā bhavata, etānyavaśyaṁ ghaṭiṣyante, kintu tadā yugānto nahi|   
 Ⅶ aparaṁ deśasya vipakṣo deśo rājyasya vipakṣo rājyaṁ bhaviṣyati, sthāne sthāne ca durbhikṣaṁ mahāmārī bhūkampaśca bhaviṣyanti,   
 Ⅷ etāni duḥkhopakramāḥ|   
 Ⅸ tadānīṁ lokā duḥkhaṁ bhojayituṁ yuṣmān parakareṣu samarpayiṣyanti haniṣyanti ca, tathā mama nāmakāraṇād yūyaṁ sarvvadeśīyamanujānāṁ samīpe ghṛṇārhā bhaviṣyatha|   
 Ⅹ bahuṣu vighnaṁ prāptavatsu parasparam ṛृtīyāṁ kṛtavatsu ca eko'paraṁ parakareṣu samarpayiṣyati|   
 Ⅺ tathā bahavo mṛṣābhaviṣyadvādina upasthāya bahūn bhramayiṣyanti|   
 Ⅻ duṣkarmmaṇāṁ bāhulyāñca bahūnāṁ prema śītalaṁ bhaviṣyati|   
 ⅩⅢ kintu yaḥ kaścit śeṣaṁ yāvad dhairyyamāśrayate, saeva paritrāyiṣyate|   
 ⅩⅣ aparaṁ sarvvadeśīyalokān pratimākṣī bhavituṁ rājasya śubhasamācāraḥ sarvvajagati pracāriṣyate, etādṛśi sati yugānta upasthāsyati|   
 ⅩⅤ ato yat sarvvanāśakṛdghṛṇārhaṁ vastu dāniyelbhaviṣyadvadinā proktaṁ tad yadā puṇyasthāne sthāpitaṁ drakṣyatha, (yaḥ paṭhati, sa budhyatāṁ)   
 ⅩⅥ tadānīṁ ye yihūdīyadeśe tiṣṭhanti, te parvvateṣu palāyantāṁ|   
 ⅩⅦ yaḥ kaścid gṛhapṛṣṭhe tiṣṭhati, sa gṛhāt kimapi vastvānetum adheा nāvarohet|   
 ⅩⅧ yaśca kṣetre tiṣṭhati, sopi vastramānetuṁ parāvṛtya na yāyāt|   
 ⅩⅨ tadānīṁ garbhiṇīstanyapāyayitrīṇāṁ durgati rbhaviṣyati|   
 ⅩⅩ ato yaṣmākaṁ palāyanaṁ śītakāle viśrāmavāre vā yanna bhavet, tadarthaṁ prārthayadhvam|   
 ⅩⅪ ā jagadārambhād etatkālaparyyanantaṁ yādṛśaḥ kadāpi nābhavat na ca bhaviṣyati tādṛśo mahākleśastadānīm upasthāsyati|   
 ⅩⅫ tasya kleśasya samayo yadi hsvo na kriyeta, tarhi kasyāpi prāṇino rakṣaṇaṁ bhavituṁ na śaknuyāt, kintu manonītamanujānāṁ kṛte sa kālo hsvīkariṣyate|   
 ⅩⅩⅢ aparañca paśyata, khrīṣṭo'tra vidyate, vā tatra vidyate, tadānīṁ yadī kaścid yuṣmāna iti vākyaṁ vadati, tathāpi tat na pratīt|   
 ⅩⅩⅣ yato bhāktakhrīṣṭā bhāktabhaviṣyadvādinaśca upasthāya yāni mahanti lakṣmāṇi citrakarmmāṇi ca prakāśayiṣyanti, tai ryadi sambhavet tarhi manonītamānavā api bhrāmiṣyante|   
 ⅩⅩⅤ paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|   
 ⅩⅩⅥ ataḥ paśyata, sa prāntare vidyata iti vākye kenacit kathitepi bahi rmā gacchata, vā paśyata, sontaḥpure vidyate, etadvākya uktepi mā pratīta|   
 ⅩⅩⅦ yato yathā vidyut pūrvvadiśo nirgatya paścimadiśaṁ yāvat prakāśate, tathā mānuṣaputrasyāpyāgamanaṁ bhaviṣyati|   
 ⅩⅩⅧ yatra śavastiṣṭhati, tatreva gṛdhrā milanti|   
 ⅩⅩⅨ aparaṁ tasya kleśasamayasyāvyavahitaparatra sūryyasya tejo lopsyate, candramā jyosnāṁ na kariṣyati, nabhaso nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|   
 ⅩⅩⅩ tadānīm ākāśamadhye manujasutasya lakṣma darśiṣyate, tato nijaparākrameṇa mahātejasā ca meghārūḍhaṁ manujasutaṁ nabhasāgacchantaṁ vilokya pṛthivyāḥ sarvvavaṁśīyā vilapiṣyanti|   
 ⅩⅩⅪ tadānīṁ sa mahāśabdāyamānatūryyā vādakān nijadūtān praheṣyati, te vyomna ekasīmāto'parasīmāṁ yāvat caturdiśastasya manonītajanān ānīya melayiṣyanti|   
 ⅩⅩⅫ uḍumbarapādapasya dṛṣṭāntaṁ śikṣadhvaṁ; yadā tasya navīnāḥ śākhā jāyante, pallavādiśca nirgacchati, tadā nidāghakālaḥ savidho bhavatīti yūyaṁ jānītha;   
 ⅩⅩⅩⅢ tadvad etā ghaṭanā dṛṣṭvā sa samayo dvāra upāsthād iti jānīta|   
 ⅩⅩⅩⅣ yuṣmānahaṁ tathyaṁ vadāmi, idānīntanajanānāṁ gamanāt pūrvvameva tāni sarvvāṇi ghaṭiṣyante|   
 ⅩⅩⅩⅤ nabhomedinyo rluptayorapi mama vāk kadāpi na lopsyate|   
 ⅩⅩⅩⅥ aparaṁ mama tātaṁ vinā mānuṣaḥ svargastho dūto vā kopi taddinaṁ taddaṇḍañca na jñāpayati|   
 ⅩⅩⅩⅦ aparaṁ nohe vidyamāne yādṛśamabhavat tādṛśaṁ manujasutasyāgamanakālepi bhaviṣyati|   
 ⅩⅩⅩⅧ phalato jalāplāvanāt pūrvvaṁ yaddinaṁ yāvat nohaḥ potaṁ nārohat, tāvatkālaṁ yathā manuṣyā bhojane pāne vivahane vivāhane ca pravṛttā āsan;   
 ⅩⅩⅩⅨ aparam āplāvitoyamāgatya yāvat sakalamanujān plāvayitvā nānayat, tāvat te yathā na vidāmāsuḥ, tathā manujasutāgamanepi bhaviṣyati|   
 ⅩⅬ tadā kṣetrasthitayordvayoreko dhāriṣyate, aparastyājiṣyate|   
 ⅩⅬⅠ tathā peṣaṇyā piṁṣatyorubhayo ryoṣitorekā dhāriṣyate'parā tyājiṣyate|   
 ⅩⅬⅡ yuṣmākaṁ prabhuḥ kasmin daṇḍa āgamiṣyati, tad yuṣmābhi rnāvagamyate, tasmāt jāgrataḥ santastiṣṭhata|   
 ⅩⅬⅢ kutra yāme stena āgamiṣyatīti ced gṛhastho jñātum aśakṣyat, tarhi jāgaritvā taṁ sandhiṁ karttitum avārayiṣyat tad jānīta|   
 ⅩⅬⅣ yuṣmābhiravadhīyatāṁ, yato yuṣmābhi ryatra na budhyate, tatraiva daṇḍe manujasuta āyāsyati|   
 ⅩⅬⅤ prabhu rnijaparivārān yathākālaṁ bhojayituṁ yaṁ dāsam adhyakṣīkṛtya sthāpayati, tādṛśo viśvāsyo dhīmān dāsaḥ kaḥ?   
 ⅩⅬⅥ prabhurāgatya yaṁ dāsaṁ tathācarantaṁ vīkṣate, saeva dhanyaḥ|   
 ⅩⅬⅦ yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati|   
 ⅩⅬⅧ kintu prabhurāgantuṁ vilambata iti manasi cintayitvā yo duṣṭo dāso   
 ⅩⅬⅨ 'paradāsān praharttuṁ mattānāṁ saṅge bhoktuṁ pātuñca pravarttate,   
 Ⅼ sa dāso yadā nāpekṣate, yañca daṇḍaṁ na jānāti, tatkālaeva tatprabhurupasthāsyati|   
 ⅬⅠ tadā taṁ daṇḍayitvā yatra sthāne rodanaṁ dantagharṣaṇañcāsāte, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|