ⅩⅩⅧ
Ⅰ tataḥ paraṁ viśrāmavārasya śeṣe saptāhaprathamadinasya prabhote jāte magdalīnī mariyam anyamariyam ca śmaśānaṁ draṣṭumāgatā|
Ⅱ tadā mahān bhūkampo'bhavat; parameśvarīyadūtaḥ svargādavaruhya śmaśānadvārāt pāṣāṇamapasāryya taduparyyupaviveśa|
Ⅲ tadvadanaṁ vidyudvat tejomayaṁ vasanaṁ himaśubhrañca|
Ⅳ tadānīṁ rakṣiṇastadbhayāt kampitā mṛtavad babhūvaḥ|
Ⅴ sa dūto yoṣito jagāda, yūyaṁ mā bhaiṣṭa, kruśahatayīśuṁ mṛgayadhve tadahaṁ vedmi|
Ⅵ so'tra nāsti, yathāvadat tathotthitavān; etat prabhoḥ śayanasthānaṁ paśyata|
Ⅶ tūrṇaṁ gatvā tacchiṣyān iti vadata, sa śmaśānād udatiṣṭhat, yuṣmākamagre gālīlaṁ yāsyati yūyaṁ tatra taṁ vīkṣiṣyadhve, paśyatāhaṁ vārttāmimāṁ yuṣmānavādiṣaṁ|
Ⅷ tatastā bhayāt mahānandāñca śmaśānāt tūrṇaṁ bahirbhūya tacchiṣyān vārttāṁ vaktuṁ dhāvitavatyaḥ| kintu śiṣyān vārttāṁ vaktuṁ yānti, tadā yīśu rdarśanaṁ dattvā tā jagāda,
Ⅸ yuṣmākaṁ kalyāṇaṁ bhūyāt, tatastā āgatya tatpādayoḥ patitvā praṇemuḥ|
Ⅹ yīśustā avādīt, mā bibhīta, yūyaṁ gatvā mama bhrātṛn gālīlaṁ yātuṁ vadata, tatra te māṁ drakṣyanti|
Ⅺ striyo gacchanti, tadā rakṣiṇāṁ kecit puraṁ gatvā yadyad ghaṭitaṁ tatsarvvaṁ pradhānayājakān jñāpitavantaḥ|
Ⅻ te prācīnaiḥ samaṁ saṁsadaṁ kṛtvā mantrayanto bahumudrāḥ senābhyo dattvāvadan,
ⅩⅢ asmāsu nidriteṣu tacchiṣyā yāminyāmāgatya taṁ hṛtvānayan, iti yūyaṁ pracārayata|
ⅩⅣ yadyetadadhipateḥ śrotragocarībhavet, tarhi taṁ bodhayitvā yuṣmānaviṣyāmaḥ|
ⅩⅤ tataste mudrā gṛhītvā śikṣānurūpaṁ karmma cakruḥ, yihūdīyānāṁ madhye tasyādyāpi kiṁvadantī vidyate|
ⅩⅥ ekādaśa śiṣyā yīśunirūpitāgālīlasyādriṁ gatvā
ⅩⅦ tatra taṁ saṁvīkṣya praṇemuḥ, kintu kecit sandigdhavantaḥ|
ⅩⅧ yīśusteṣāṁ samīpamāgatya vyāhṛtavān, svargamedinyoḥ sarvvādhipatitvabhāro mayyarpita āste|
ⅩⅨ ato yūyaṁ prayāya sarvvadeśīyān śiṣyān kṛtvā pituḥ putrasya pavitrasyātmanaśca nāmnā tānavagāhayata; ahaṁ yuṣmān yadyadādiśaṁ tadapi pālayituṁ tānupādiśata|
ⅩⅩ paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti|