Ⅰ iphiṣasthasamite rdūtaṁ prati tvam idaṁ likha; yo dakṣiṇakareṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavṛkṣāṇāṁ madhye gamanāgamane karoti ca tenedam ucyate|
Ⅱ tava kriyāḥ śramaḥ sahiṣṇutā ca mama gocarāḥ, tvaṁ duṣṭān soḍhuṁ na śaknoṣi ye ca preritā na santaḥ svān preritān vadanti tvaṁ tān parīkṣya mṛṣābhāṣiṇo vijñātavān,
Ⅲ aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu soḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|
Ⅳ kiñca tava viruddhaṁ mayaitat vaktavyaṁ yat tava prathamaṁ prema tvayā vyahīyata|
Ⅴ ataḥ kutaḥ patito 'si tat smṛtvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cet tvayā manasi na parivarttite 'haṁ tūrṇam āgatya tava dīpavṛkṣaṁ svasthānād apasārayiṣyāmi|
Ⅵ tathāpi taveṣa guṇo vidyate yat nīkalāyatīyalokānāṁ yāḥ kriyā aham ṛtīye tāstvamapi ṛtīyame|
Ⅶ yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā aham īśvarasyārāmasthajīvanataroḥ phalaṁ bhoktuṁ dāsyāmi|
Ⅷ aparaṁ smurṇāsthasamite rdūtaṁ pratīdaṁ likha; ya ādirantaśca yo mṛtavān punarjīvitavāṁśca tenedam ucyate,
Ⅸ tava kriyāḥ kleśo dainyañca mama gocarāḥ kintu tvaṁ dhanavānasi ye ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti teṣāṁ nindāmapyahaṁ jānāmi|
Ⅹ tvayā yo yaḥ kleśaḥ soḍhavyastasmāt mā bhaiṣīḥ paśya śayatāno yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣepsyati daśa dināni yāvat kleśo yuṣmāsu varttiṣyate ca| tvaṁ mṛtyuparyyantaṁ viśvāsyo bhava tenāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|
Ⅺ yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|
Ⅻ aparaṁ pargāmasthasamite rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa eva bhāṣate|
ⅩⅢ tava kriyā mama gocarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhakterasvīkārastvayā na kṛto mama viśvāsyasākṣiṇa āntipāḥ samaye 'pi na kṛtaḥ| sa tu yuṣmanmadhye 'ghāni yataḥ śayatānastatraiva nivasati|
ⅩⅣ tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yato devaprasādādanāya paradāragamanāya cesrāyelaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yenāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kecit janāstatra santi|
ⅩⅤ tathā nīkalāyatīyānāṁ śikṣāvalambinastava kecit janā api santi tadevāham ṛtīye|
ⅩⅥ ato hetostvaṁ manaḥ parivarttaya na cedahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgena taiḥ saha yotsyāmi|
ⅩⅦ yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|
ⅩⅧ aparaṁ thuyātīrāsthasamite rdūtaṁ pratīdaṁ likha| yasya locane vahniśikhāsadṛśe caraṇau ca supittalasaṅkāśau sa īśvaraputro bhāṣate,
ⅩⅨ tava kriyāḥ prema viśvāsaḥ paricaryyā sahiṣṇutā ca mama gocarāḥ, tava prathamakriyābhyaḥ śeṣakriyāḥ śreṣṭhāstadapi jānāmi|
ⅩⅩ tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yato yā īṣebalnāmikā yoṣit svāṁ bhaviṣyadvādinīṁ manyate veśyāgamanāya devaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyate|
ⅩⅪ ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyaveśyākriyāto manaḥparivarttayituṁ nābhilaṣati|
ⅩⅫ paśyāhaṁ tāṁ śayyāyāṁ nikṣepsyāmi, ye tayā sārddhaṁ vyabhicāraṁ kurvvanti te yadi svakriyābhyo manāṁsi na parāvarttayanti tarhi tānapi mahākleśe nikṣepsyāmi
ⅩⅩⅢ tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|
ⅩⅩⅣ aparam avaśiṣṭān thuyātīrasthalokān arthato yāvantastāṁ śikṣāṁ na dhārayanti ye ca kaiścit śayatānasya gambhīrārthā ucyante tān ye nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nāropayiṣyāmi;
ⅩⅩⅤ kintu yad yuṣmākaṁ vidyate tat mamāgamanaṁ yāvad dhārayata|
ⅩⅩⅥ yo jano jayati śeṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;
ⅩⅩⅦ pitṛto mayā yadvat kartṛtvaṁ labdhaṁ tadvat so 'pi lauhadaṇḍena tān cārayiṣyati tena mṛdbhājanānīva te cūrṇā bhaviṣyanti|
ⅩⅩⅧ aparam ahaṁ tasmai prabhātīyatārām api dāsyāmi|
ⅩⅩⅨ yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|