Ⅰ yīśurabhiṣiktastrātēti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyatē sa tasmāt jātē janē 'pi prīyatē|
Ⅱ vayam īśvarasya santānēṣu prīyāmahē tad anēna jānīmō yad īśvarē prīyāmahē tasyājñāḥ pālayāmaśca|
Ⅲ yata īśvarē yat prēma tat tadīyājñāpālanēnāsmābhiḥ prakāśayitavyaṁ, tasyājñāśca kaṭhōrā na bhavanti|
Ⅳ yatō yaḥ kaścid īśvarāt jātaḥ sa saṁsāraṁ jayati kiñcāsmākaṁ yō viśvāsaḥ sa ēvāsmākaṁ saṁsārajayijayaḥ|
Ⅴ yīśurīśvarasya putra iti yō viśvasiti taṁ vinā kō'paraḥ saṁsāraṁ jayati?
Ⅵ sō'bhiṣiktastrātā yīśustōyarudhirābhyām āgataḥ kēvalaṁ tōyēna nahi kintu tōyarudhirābhyām, ātmā ca sākṣī bhavati yata ātmā satyatāsvarūpaḥ|
Ⅶ yatō hētōḥ svargē pitā vādaḥ pavitra ātmā ca traya imē sākṣiṇaḥ santi, traya imē caikō bhavanti|
Ⅷ tathā pr̥thivyām ātmā tōyaṁ rudhirañca trīṇyētāni sākṣyaṁ dadāti tēṣāṁ trayāṇām ēkatvaṁ bhavati ca|
Ⅸ mānavānāṁ sākṣyaṁ yadyasmābhi rgr̥hyatē tarhīśvarasya sākṣyaṁ tasmādapi śrēṣṭhaṁ yataḥ svaputramadhīśvarēṇa dattaṁ sākṣyamidaṁ|
Ⅹ īśvarasya putrē yō viśvāsiti sa nijāntarē tat sākṣyaṁ dhārayati; īśvarē yō na viśvasiti sa tam anr̥tavādinaṁ karōti yata īśvaraḥ svaputramadhi yat sākṣyaṁ dattavān tasmin sa na viśvasiti|
Ⅺ tacca sākṣyamidaṁ yad īśvarō 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putrē vidyatē|
Ⅻ yaḥ putraṁ dhārayati sa jīvanaṁ dhāriyati, īśvarasya putraṁ yō na dhārayati sa jīvanaṁ na dhārayati|
ⅩⅢ īśvaraputrasya nāmni yuṣmān pratyētāni mayā likhitāni tasyābhiprāyō 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyēśvaraputrasya nāmni viśvasēta ca|
ⅩⅣ tasyāntikē 'smākaṁ yā pratibhā bhavati tasyāḥ kāraṇamidaṁ yad vayaṁ yadi tasyābhimataṁ kimapi taṁ yācāmahē tarhi sō 'smākaṁ vākyaṁ śr̥ṇōti|
ⅩⅤ sa cāsmākaṁ yat kiñcana yācanaṁ śr̥ṇōtīti yadi jānīmastarhi tasmād yācitā varā asmābhiḥ prāpyantē tadapi jānīmaḥ|
ⅩⅥ kaścid yadi svabhrātaram amr̥tyujanakaṁ pāpaṁ kurvvantaṁ paśyati tarhi sa prārthanāṁ karōtu tēnēśvarastasmai jīvanaṁ dāsyati, arthatō mr̥tyujanakaṁ pāpaṁ yēna nākāritasmai| kintu mr̥tyujanakam ēkaṁ pāpam āstē tadadhi tēna prārthanā kriyatāmityahaṁ na vadāmi|
ⅩⅦ sarvva ēvādharmmaḥ pāpaṁ kintu sarvvapāṁpa mr̥tyujanakaṁ nahi|
ⅩⅧ ya īśvarāt jātaḥ sa pāpācāraṁ na karōti kintvīśvarāt jātō janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spr̥śatīti vayaṁ jānīmaḥ|
ⅩⅨ vayam īśvarāt jātāḥ kintu kr̥tsnaḥ saṁsāraḥ pāpātmanō vaśaṁ gatō 'stīti jānīmaḥ|
ⅩⅩ aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|
ⅩⅪ hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|