Ⅰ sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya
Ⅱ yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|
Ⅲ yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|
Ⅳ aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā
Ⅴ yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|
Ⅵ yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|
Ⅶ viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|
Ⅷ tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|
Ⅸ kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
Ⅹ pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|
Ⅺ hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|
Ⅻ dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
ⅩⅢ tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,
ⅩⅣ dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|
ⅩⅤ itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|
ⅩⅥ yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
ⅩⅦ sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
ⅩⅧ hē dāsāḥ yūyaṁ sampūrṇādarēṇa prabhūnāṁ vaśyā bhavata kēvalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanr̥jūnāmapi|
ⅩⅨ yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|
ⅩⅩ pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|
ⅩⅪ tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|
ⅩⅫ sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|
ⅩⅩⅢ ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|
ⅩⅩⅣ vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
ⅩⅩⅤ yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|