Ⅰ yāvantō lōkā yugadhāriṇō dāsāḥ santi tē svasvasvāminaṁ pūrṇasamādarayōgyaṁ manyantāṁ nō cēd īśvarasya nāmna upadēśasya ca nindā sambhaviṣyati|
Ⅱ yēṣāñca svāminō viśvāsinaḥ bhavanti taistē bhrātr̥tvāt nāvajñēyāḥ kintu tē karmmaphalabhōginō viśvāsinaḥ priyāśca bhavantīti hētōḥ sēvanīyā ēva, tvam ētāni śikṣaya samupadiśa ca|
Ⅲ yaḥ kaścid itaraśikṣāṁ karōti, asmākaṁ prabhō ryīśukhrīṣṭasya hitavākyānīśvarabhaktē ryōgyāṁ śikṣāñca na svīkarōti
Ⅳ sa darpadhmātaḥ sarvvathā jñānahīnaśca vivādai rvāgyuddhaiśca rōgayuktaśca bhavati|
Ⅴ tādr̥śād bhāvād īrṣyāvirōdhāpavādaduṣṭāsūyā bhraṣṭamanasāṁ satyajñānahīnānām īśvarabhaktiṁ lābhōpāyam iva manyamānānāṁ lōkānāṁ vivādāśca jāyantē tādr̥śēbhyō lōkēbhyastvaṁ pr̥thak tiṣṭha|
Ⅵ saṁyatēcchayā yuktā yēśvarabhaktiḥ sā mahālābhōpāyō bhavatīti satyaṁ|
Ⅶ ētajjagatpravēśanakālē'smābhiḥ kimapi nānāyi tattayajanakālē'pi kimapi nētuṁ na śakṣyata iti niścitaṁ|
Ⅷ ataēva khādyānyācchādanāni ca prāpyāsmābhiḥ santuṣṭai rbhavitavyaṁ|
Ⅸ yē tu dhaninō bhavituṁ cēṣṭantē tē parīkṣāyām unmāthē patanti yē cābhilāṣā mānavān vināśē narakē ca majjayanti tādr̥śēṣvajñānāhitābhilāṣēṣvapi patanti|
Ⅹ yatō'rthaspr̥hā sarvvēṣāṁ duritānāṁ mūlaṁ bhavati tāmavalambya kēcid viśvāsād abhraṁśanta nānāklēśaiśca svān avidhyan|
Ⅺ hē īśvarasya lōka tvam ētēbhyaḥ palāyya dharmma īśvarabhakti rviśvāsaḥ prēma sahiṣṇutā kṣāntiścaitānyācara|
Ⅻ viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|
ⅩⅢ aparaṁ sarvvēṣāṁ jīvayiturīśvarasya sākṣād yaśca khrīṣṭō yīśuḥ pantīyapīlātasya samakṣam uttamāṁ pratijñāṁ svīkr̥tavān tasya sākṣād ahaṁ tvām idam ājñāpayāmi|
ⅩⅣ īśvarēṇa svasamayē prakāśitavyam asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ yāvat tvayā niṣkalaṅkatvēna nirddōṣatvēna ca vidhī rakṣyatāṁ|
ⅩⅤ sa īśvaraḥ saccidānandaḥ, advitīyasamrāṭ, rājñāṁ rājā, prabhūnāṁ prabhuḥ,
ⅩⅥ amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn|
ⅩⅦ ihalōkē yē dhaninastē cittasamunnatiṁ capalē dhanē viśvāsañca na kurvvatāṁ kintu bhōgārtham asmabhyaṁ pracuratvēna sarvvadātā
ⅩⅧ yō'mara īśvarastasmin viśvasantu sadācāraṁ kurvvantu satkarmmadhanēna dhaninō sukalā dātāraśca bhavantu,
ⅩⅨ yathā ca satyaṁ jīvanaṁ pāpnuyustathā pāratrikām uttamasampadaṁ sañcinvantvēti tvayādiśyantāṁ|
ⅩⅩ hē tīmathiya, tvam upanidhiṁ gōpaya kālpanikavidyāyā apavitraṁ pralāpaṁ virōdhōktiñca tyaja ca,
ⅩⅪ yataḥ katipayā lōkāstāṁ vidyāmavalambya viśvāsād bhraṣṭā abhavana| prasādastava sahāyō bhūyāt| āmēn|