Ⅰ hē bālakāḥ, yūyaṁ prabhum uddiśya pitrōrājñāgrāhiṇō bhavata yatastat nyāyyaṁ|
Ⅱ tvaṁ nijapitaraṁ mātarañca sammanyasvēti yō vidhiḥ sa pratijñāyuktaḥ prathamō vidhiḥ
Ⅲ phalatastasmāt tava kalyāṇaṁ dēśē ca dīrghakālam āyu rbhaviṣyatīti|
Ⅳ aparaṁ hē pitaraḥ, yūyaṁ svabālakān mā rōṣayata kintu prabhō rvinītyādēśābhyāṁ tān vinayata|
Ⅴ hē dāsāḥ, yūyaṁ khrīṣṭam uddiśya sabhayāḥ kampānvitāśca bhūtvā saralāntaḥkaraṇairaihikaprabhūnām ājñāgrāhiṇō bhavata|
Ⅵ dr̥ṣṭigōcarīyaparicaryyayā mānuṣēbhyō rōcituṁ mā yatadhvaṁ kintu khrīṣṭasya dāsā iva niviṣṭamanōbhirīścarasyēcchāṁ sādhayata|
Ⅶ mānavān anuddiśya prabhumēvōddiśya sadbhāvēna dāsyakarmma kurudhvaṁ|
Ⅷ dāsamuktayō ryēna yat satkarmma kriyatē tēna tasya phalaṁ prabhutō lapsyata iti jānīta ca|
Ⅸ aparaṁ hē prabhavaḥ, yuṣmābhi rbhartsanaṁ vihāya tān prati nyāyyācaraṇaṁ kriyatāṁ yaśca kasyāpi pakṣapātaṁ na karōti yuṣmākamapi tādr̥śa ēkaḥ prabhuḥ svargē vidyata iti jñāyatāṁ|
Ⅹ adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|
Ⅺ yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|
Ⅻ yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē|
ⅩⅢ atō hētō ryūyaṁ yayā saṁkuेlē dinē'vasthātuṁ sarvvāṇi parājitya dr̥ḍhāḥ sthātuñca śakṣyatha tām īśvarīyasusajjāṁ gr̥hlīta|
ⅩⅣ vastutastu satyatvēna śr̥ṅkhalēna kaṭiṁ baddhvā puṇyēna varmmaṇā vakṣa ācchādya
ⅩⅤ śāntēḥ suvārttayā jātam utsāhaṁ pādukāyugalaṁ padē samarpya tiṣṭhata|
ⅩⅥ yēna ca duṣṭātmanō'gnibāṇān sarvvān nirvvāpayituṁ śakṣyatha tādr̥śaṁ sarvvācchādakaṁ phalakaṁ viśvāsaṁ dhārayata|
ⅩⅦ śirastraṁ paritrāṇam ātmanaḥ khaṅgañcēśvarasya vākyaṁ dhārayata|
ⅩⅧ sarvvasamayē sarvvayācanēna sarvvaprārthanēna cātmanā prārthanāṁ kurudhvaṁ tadarthaṁ dr̥ḍhākāṅkṣayā jāgrataḥ sarvvēṣāṁ pavitralōkānāṁ kr̥tē sadā prārthanāṁ kurudhvaṁ|
ⅩⅨ ahañca yasya susaṁvādasya śr̥ṅkhalabaddhaḥ pracārakadūtō'smi tam upayuktēnōtsāhēna pracārayituṁ yathā śaknuyāṁ
ⅩⅩ tathā nirbhayēna svarēṇōtsāhēna ca susaṁvādasya nigūḍhavākyapracārāya vaktr̥ाtā yat mahyaṁ dīyatē tadarthaṁ mamāpi kr̥tē prārthanāṁ kurudhvaṁ|
ⅩⅪ aparaṁ mama yāvasthāsti yacca mayā kriyatē tat sarvvaṁ yad yuṣmābhi rjñāyatē tadarthaṁ prabhunā priyabhrātā viśvāsyaḥ paricārakaśca tukhikō yuṣmān tat jñāpayiṣyati|
ⅩⅫ yūyaṁ yad asmākam avasthāṁ jānītha yuṣmākaṁ manāṁsi ca yat sāntvanāṁ labhantē tadarthamēvāhaṁ yuṣmākaṁ sannidhiṁ taṁ prēṣitavāna|
ⅩⅩⅢ aparam īśvaraḥ prabhu ryīśukhrīṣṭaśca sarvvēbhyō bhrātr̥bhyaḥ śāntiṁ viśvāsasahitaṁ prēma ca dēyāt|
ⅩⅩⅣ yē kēcit prabhau yīśukhrīṣṭē'kṣayaṁ prēma kurvvanti tān prati prasādō bhūyāt| tathāstu|