Ⅰ anantaraṁ caturdaśasu vatsarēṣu gatēṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānōṁ tītamapi svasaṅginam akaravaṁ|
Ⅱ tatkālē'ham īśvaradarśanād yātrām akaravaṁ mayā yaḥ pariśramō'kāri kāriṣyatē vā sa yanniṣphalō na bhavēt tadarthaṁ bhinnajātīyānāṁ madhyē mayā ghōṣyamāṇaḥ susaṁvādastatratyēbhyō lōkēbhyō viśēṣatō mānyēbhyō narēbhyō mayā nyavēdyata|
Ⅲ tatō mama sahacarastītō yadyapi yūnānīya āsīt tathāpi tasya tvakchēdō'pyāvaśyakō na babhūva|
Ⅳ yataśchalēnāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭēna yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|
Ⅴ ataḥ prakr̥tē susaṁvādē yuṣmākam adhikārō yat tiṣṭhēt tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇēna tēṣāṁ vaśyā nābhavāma|
Ⅵ parantu yē lōkā mānyāstē yē kēcid bhavēyustānahaṁ na gaṇayāmi yata īśvaraḥ kasyāpi mānavasya pakṣapātaṁ na karōti, yē ca mānyāstē māṁ kimapi navīnaṁ nājñāpayan|
Ⅶ kintu chinnatvacāṁ madhyē susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhyē susaṁvādapracāraṇasya bhārō mayi samarpita iti tai rbubudhē|
Ⅷ yataśchinnatvacāṁ madhyē prēritatvakarmmaṇē yasya yā śaktiḥ pitaramāśritavatī tasyaiva sā śakti rbhinnajātīyānāṁ madhyē tasmai karmmaṇē māmapyāśritavatī|
Ⅸ atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,
Ⅹ kēvalaṁ daridrā yuvābhyāṁ smaraṇīyā iti| atastadēva karttum ahaṁ yatē sma|
Ⅺ aparam āntiyakhiyānagaraṁ pitara āgatē'haṁ tasya dōṣitvāt samakṣaṁ tam abhartsayaṁ|
Ⅻ yataḥ sa pūrvvam anyajātīyaiḥ sārddham āhāramakarōt tataḥ paraṁ yākūbaḥ samīpāt katipayajanēṣvāgatēṣu sa chinnatvaṅmanuṣyēbhyō bhayēna nivr̥tya pr̥thag abhavat|
ⅩⅢ tatō'parē sarvvē yihūdinō'pi tēna sārddhaṁ kapaṭācāram akurvvan barṇabbā api tēṣāṁ kāpaṭyēna vipathagāmyabhavat|
ⅩⅣ tatastē prakr̥tasusaṁvādarūpē saralapathē na carantīti dr̥ṣṭvāhaṁ sarvvēṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?
ⅩⅤ āvāṁ janmanā yihūdinau bhavāvō bhinnajātīyau pāpinau na bhavāvaḥ
ⅩⅥ kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|
ⅩⅦ parantu yīśunā puṇyaprāptayē yatamānāvapyāvāṁ yadi pāpinau bhavāvastarhi kiṁ vaktavyaṁ? khrīṣṭaḥ pāpasya paricāraka iti? tanna bhavatu|
ⅩⅧ mayā yad bhagnaṁ tad yadi mayā punarnirmmīyatē tarhi mayaivātmadōṣaḥ prakāśyatē|
ⅩⅨ ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriyē|
ⅩⅩ khrīṣṭēna sārddhaṁ kruśē hatō'smi tathāpi jīvāmi kintvahaṁ jīvāmīti nahi khrīṣṭa ēva madanta rjīvati| sāmprataṁ saśarīrēṇa mayā yajjīvitaṁ dhāryyatē tat mama dayākāriṇi madarthaṁ svīyaprāṇatyāgini cēśvaraputrē viśvasatā mayā dhāryyatē|
ⅩⅪ ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭō nirarthakamamriyata|