ⅩⅦ
 Ⅰ itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yēna ghaṭiṣyantē tasya durgati rbhaviṣyati|   
 Ⅱ ētēṣāṁ kṣudraprāṇinām ēkasyāpi vighnajananāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ bhadraṁ|   
 Ⅲ yūyaṁ svēṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tēna yadi manaḥ parivarttayati tarhi taṁ kṣamasva|   
 Ⅳ punarēkadinamadhyē yadi sa tava saptakr̥tvō'parādhyati kintu saptakr̥tva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|   
 Ⅴ tadā prēritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|   
 Ⅵ prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇō viśvāsōsti tarhi tvaṁ samūlamutpāṭitō bhūtvā samudrē rōpitō bhava kathāyām ētasyām ētaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvahō bhaviṣyati|   
 Ⅶ aparaṁ svadāsē halaṁ vāhayitvā vā paśūn cārayitvā kṣētrād āgatē sati taṁ vadati, ēhi bhōktumupaviśa, yuṣmākam ētādr̥śaḥ kōsti?   
 Ⅷ varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñjē pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhōkṣyasē pāsyasi ca kathāmīdr̥śīṁ kiṁ na vakṣyati?   
 Ⅸ tēna dāsēna prabhōrājñānurūpē karmmaṇi kr̥tē prabhuḥ kiṁ tasmin bādhitō jātaḥ? nētthaṁ budhyatē mayā|   
 Ⅹ itthaṁ nirūpitēṣu sarvvakarmmasu kr̥tēṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇō dāsā asmābhiryadyatkarttavyaṁ tanmātramēva kr̥taṁ|   
 Ⅺ sa yirūśālami yātrāṁ kurvvan śōmirōṇgālīlpradēśamadhyēna gacchati,   
 Ⅻ ētarhi kutracid grāmē pravēśamātrē daśakuṣṭhinastaṁ sākṣāt kr̥tvā   
 ⅩⅢ dūrē tiṣṭhanata uccai rvaktumārēbhirē, hē prabhō yīśō dayasvāsmān|   
 ⅩⅣ tataḥ sa tān dr̥ṣṭvā jagāda, yūyaṁ yājakānāṁ samīpē svān darśayata, tatastē gacchantō rōgāt pariṣkr̥tāḥ|   
 ⅩⅤ tadā tēṣāmēkaḥ svaṁ svasthaṁ dr̥ṣṭvā prōccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyātō yīśō rguṇānanuvadan taccaraṇādhōbhūmau papāta;   
 ⅩⅥ sa cāsīt śōmirōṇī|   
 ⅩⅦ tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkr̥tāḥ? tahyanyē navajanāḥ kutra?   
 ⅩⅧ īśvaraṁ dhanyaṁ vadantam ēnaṁ vidēśinaṁ vinā kōpyanyō na prāpyata|   
 ⅩⅨ tadā sa tamuvāca, tvamutthāya yāhi viśvāsastē tvāṁ svasthaṁ kr̥tavān|   
 ⅩⅩ atha kadēśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pr̥ṣṭē sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanēna na bhaviṣyati|   
 ⅩⅪ ata ētasmin paśya tasmin vā paśya, iti vākyaṁ lōkā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarēvāstē|   
 ⅩⅫ tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamēkaṁ draṣṭum vāñchiṣyatē kintu na darśiṣyatē, īdr̥kkāla āyāti|   
 ⅩⅩⅢ tadātra paśya vā tatra paśyēti vākyaṁ lōkā vakṣyanti, kintu tēṣāṁ paścāt mā yāta, mānugacchata ca|   
 ⅩⅩⅣ yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśatē tadvat nijadinē manujasūnuḥ prakāśiṣyatē|   
 ⅩⅩⅤ kintu tatpūrvvaṁ tēnānēkāni duḥkhāni bhōktavyānyētadvarttamānalōkaiśca sō'vajñātavyaḥ|   
 ⅩⅩⅥ nōhasya vidyamānakālē yathābhavat manuṣyasūnōḥ kālēpi tathā bhaviṣyati|   
 ⅩⅩⅦ yāvatkālaṁ nōhō mahāpōtaṁ nārōhad āplāvivāryyētya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lōkā abhuñjatāpivan vyavahan vyavāhayaṁśca;   
 ⅩⅩⅧ itthaṁ lōṭō varttamānakālēpi yathā lōkā bhōjanapānakrayavikrayarōpaṇagr̥hanirmmāṇakarmmasu prāvarttanta,   
 ⅩⅩⅨ kintu yadā lōṭ sidōmō nirjagāma tadā nabhasaḥ sagandhakāgnivr̥ṣṭi rbhūtvā sarvvaṁ vyanāśayat   
 ⅩⅩⅩ tadvan mānavaputraprakāśadinēpi bhaviṣyati|   
 ⅩⅩⅪ tadā yadi kaścid gr̥hōpari tiṣṭhati tarhi sa gr̥hamadhyāt kimapi dravyamānētum avaruhya naitu; yaśca kṣētrē tiṣṭhati sōpi vyāghuṭya nāyātu|   
 ⅩⅩⅫ lōṭaḥ patnīṁ smarata|   
 ⅩⅩⅩⅢ yaḥ prāṇān rakṣituṁ cēṣṭiṣyatē sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saēva prāṇān rakṣiṣyati|   
 ⅩⅩⅩⅣ yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayō rlōkayōrēkō dhāriṣyatē parastyakṣyatē|   
 ⅩⅩⅩⅤ striyau yugapat pēṣaṇīṁ vyāvarttayiṣyatastayōrēkā dhāriṣyatē parātyakṣyatē|   
 ⅩⅩⅩⅥ puruṣau kṣētrē sthāsyatastayōrēkō dhāriṣyatē parastyakṣyatē|   
 ⅩⅩⅩⅦ tadā tē papracchuḥ, hē prabhō kutrētthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gr̥dhrā milanti|