ⅩⅫ
Ⅰ aparañca kiṇvaśūnyapūpōtsavasya kāla upasthitē
Ⅱ pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathōpāyām acēṣṭanta kintu lōkēbhyō bibhyuḥ|
Ⅲ ētastin samayē dvādaśaśiṣyēṣu gaṇita īṣkariyōtīyarūḍhimān yō yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt
Ⅳ sa gatvā yathā yīśuṁ tēṣāṁ karēṣu samarpayituṁ śaknōti tathā mantraṇāṁ pradhānayājakaiḥ sēnāpatibhiśca saha cakāra|
Ⅴ tēna tē tuṣṭāstasmai mudrāṁ dātuṁ paṇaṁ cakruḥ|
Ⅵ tataḥ sōṅgīkr̥tya yathā lōkānāmagōcarē taṁ parakarēṣu samarpayituṁ śaknōti tathāvakāśaṁ cēṣṭitumārēbhē|
Ⅶ atha kiṇvaśūnyapūpōtmavadinē, arthāt yasmin dinē nistārōtsavasya mēṣō hantavyastasmin dinē
Ⅷ yīśuḥ pitaraṁ yōhanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhōjanārthaṁ nistārōtsavasya dravyāṇyāsādayataṁ|
Ⅸ tadā tau papracchatuḥ kucāsādayāvō bhavataḥ kēcchā?
Ⅹ tadā sōvādīt, nagarē praviṣṭē kaścijjalakumbhamādāya yuvāṁ sākṣāt kariṣyati sa yannivēśanaṁ praviśati yuvāmapi tannivēśanaṁ tatpaścāditvā nivēśanapatim iti vākyaṁ vadataṁ,
Ⅺ yatrāhaṁ nistārōtsavasya bhōjyaṁ śiṣyaiḥ sārddhaṁ bhōktuṁ śaknōmi sātithiśālāा kutra? kathāmimāṁ prabhustvāṁ pr̥cchati|
Ⅻ tataḥ sa janō dvitīyaprakōṣṭhīyam ēkaṁ śastaṁ kōṣṭhaṁ darśayiṣyati tatra bhōjyamāsādayataṁ|
ⅩⅢ tatastau gatvā tadvākyānusārēṇa sarvvaṁ dr̥ṣdvā tatra nistārōtsavīyaṁ bhōjyamāsādayāmāsatuḥ|
ⅩⅣ atha kāla upasthitē yīśu rdvādaśabhiḥ prēritaiḥ saha bhōktumupaviśya kathitavān
ⅩⅤ mama duḥkhabhōgāt pūrvvaṁ yubhābhiḥ saha nistārōtsavasyaitasya bhōjyaṁ bhōktuṁ mayātivāñchā kr̥tā|
ⅩⅥ yuṣmān vadāmi, yāvatkālam īśvararājyē bhōjanaṁ na kariṣyē tāvatkālam idaṁ na bhōkṣyē|
ⅩⅦ tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tēbhyō datvāvadat, idaṁ gr̥hlīta yūyaṁ vibhajya pivata|
ⅩⅧ yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
ⅩⅨ tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|
ⅩⅩ atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
ⅩⅪ paśyata yō māṁ parakarēṣu samarpayiṣyati sa mayā saha bhōjanāsana upaviśati|
ⅩⅫ yathā nirūpitamāstē tadanusārēṇā manuṣyapuुtrasya gati rbhaviṣyati kintu yastaṁ parakarēṣu samarpayiṣyati tasya santāpō bhaviṣyati|
ⅩⅩⅢ tadā tēṣāṁ kō jana ētat karmma kariṣyati tat tē parasparaṁ praṣṭumārēbhirē|
ⅩⅩⅣ aparaṁ tēṣāṁ kō janaḥ śrēṣṭhatvēna gaṇayiṣyatē, atrārthē tēṣāṁ vivādōbhavat|
ⅩⅩⅤ asmāt kāraṇāt sōvadat, anyadēśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kr̥tvāpi tē bhūpatitvēna vikhyātā bhavanti ca|
ⅩⅩⅥ kintu yuṣmākaṁ tathā na bhaviṣyati, yō yuṣmākaṁ śrēṣṭhō bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyō bhaviṣyati sa sēvakavadbhavatu|
ⅩⅩⅦ bhōjanōpaviṣṭaparicārakayōḥ kaḥ śrēṣṭhaḥ? yō bhōjanāyōpaviśati sa kiṁ śrēṣṭhō na bhavati? kintu yuṣmākaṁ madhyē'haṁ paricāraka̮ivāsmi|
ⅩⅩⅧ aparañca yuyaṁ mama parīkṣākālē prathamamārabhya mayā saha sthitā
ⅩⅩⅨ ētatkāraṇāt pitrā yathā madarthaṁ rājyamēkaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
ⅩⅩⅩ tasmān mama rājyē bhōjanāsanē ca bhōjanapānē kariṣyadhvē siṁhāsanēṣūpaviśya cēsrāyēlīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhvē|
ⅩⅩⅪ aparaṁ prabhuruvāca, hē śimōn paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
ⅩⅩⅫ kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|
ⅩⅩⅩⅢ tadā sōvadat, hē prabhōhaṁ tvayā sārddhaṁ kārāṁ mr̥tiñca yātuṁ majjitōsmi|
ⅩⅩⅩⅣ tataḥ sa uvāca, hē pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvōṣyasē|
ⅩⅩⅩⅤ aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? tē prōcuḥ kasyāpi na|
ⅩⅩⅩⅥ tadā sōvadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tēna tadgrahītavyaṁ, yasya ca kr̥pāṇōे nāsti tēna svavastraṁ vikrīya sa krētavyaḥ|
ⅩⅩⅩⅦ yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|
ⅩⅩⅩⅧ tadā tē prōcuḥ prabhō paśya imau kr̥pāṇau| tataḥ sōvadad ētau yathēṣṭau|
ⅩⅩⅩⅨ atha sa tasmādvahi rgatvā svācārānusārēṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
ⅩⅬ tatrōpasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
ⅩⅬⅠ paścāt sa tasmād ēkaśarakṣēpād bahi rgatvā jānunī pātayitvā ētat prārthayāñcakrē,
ⅩⅬⅡ hē pita ryadi bhavān sammanyatē tarhi kaṁsamēnaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
ⅩⅬⅢ tadā tasmai śaktiṁ dātuṁ svargīyadūtō darśanaṁ dadau|
ⅩⅬⅣ paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|
ⅩⅬⅤ atha prārthanāta utthāya śiṣyāṇāṁ samīpamētya tān manōduḥkhinō nidritān dr̥ṣṭvāvadat
ⅩⅬⅥ kutō nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
ⅩⅬⅦ ētatkathāyāḥ kathanakālē dvādaśaśiṣyāṇāṁ madhyē gaṇitō yihūdānāmā janatāsahitastēṣām agrē calitvā yīśōścumbanārthaṁ tadantikam āyayau|
ⅩⅬⅧ tadā yīśuruvāca, hē yihūdā kiṁ cumbanēna manuṣyaputraṁ parakarēṣu samarpayasi?
ⅩⅬⅨ tadā yadyad ghaṭiṣyatē tadanumāya saṅgibhiruktaṁ, hē prabhō vayaṁ ki khaṅgēna ghātayiṣyāmaḥ?
Ⅼ tata ēkaḥ karavālēnāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ cicchēda|
ⅬⅠ adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spr̥ṣṭvā svasyaṁ cakāra|
ⅬⅡ paścād yīśuḥ samīpasthān pradhānayājakān mandirasya sēnāpatīn prācīnāṁśca jagāda, yūyaṁ kr̥pāṇān yaṣṭīṁśca gr̥hītvā māṁ kiṁ cōraṁ dharttumāyātāḥ?
ⅬⅢ yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|
ⅬⅣ atha tē taṁ dhr̥tvā mahāyājakasya nivēśanaṁ ninyuḥ| tataḥ pitarō dūrē dūrē paścāditvā
ⅬⅤ br̥hatkōṣṭhasya madhyē yatrāgniṁ jvālayitvā lōkāḥ samētyōpaviṣṭāstatra taiḥ sārddham upavivēśa|
ⅬⅥ atha vahnisannidhau samupavēśakālē kāciddāsī manō niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅgē'sthāt|
ⅬⅦ kintu sa tad apahnutyāvādīt hē nāri tamahaṁ na paricinōmi|
ⅬⅧ kṣaṇāntarē'nyajanastaṁ dr̥ṣṭvābravīt tvamapi tēṣāṁ nikarasyaikajanōsi| pitaraḥ pratyuvāca hē nara nāhamasmi|
ⅬⅨ tataḥ sārddhadaṇḍadvayāt paraṁ punaranyō janō niścitya babhāṣē, ēṣa tasya saṅgīti satyaṁ yatōyaṁ gālīlīyō lōkaḥ|
ⅬⅩ tadā pitara uvāca hē nara tvaṁ yad vadami tadahaṁ bōddhuṁ na śaknōmi, iti vākyē kathitamātrē kukkuṭō rurāva|
ⅬⅪ tadā prabhuṇā vyādhuṭya pitarē nirīkṣitē kr̥kavākuravāt pūrvvaṁ māṁ trirapahnōṣyasē iti pūrvvōktaṁ tasya vākyaṁ pitaraḥ smr̥tvā
ⅬⅫ bahirgatvā mahākhēdēna cakranda|
ⅬⅩⅢ tadā yai ryīśurdhr̥tastē tamupahasya praharttumārēbhirē|
ⅬⅩⅣ vastrēṇa tasya dr̥śau baddhvā kapōlē capēṭāghātaṁ kr̥tvā papracchuḥ, kastē kapōlē capēṭāghātaṁ kr̥tavāna? gaṇayitvā tad vada|
ⅬⅩⅤ tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārēbhirē|
ⅬⅩⅥ atha prabhātē sati lōkaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kr̥tvā madhyēsabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatōsi na vāsmān vada|
ⅬⅩⅦ sa pratyuvāca, mayā tasminnuktē'pi yūyaṁ na viśvasiṣyatha|
ⅬⅩⅧ kasmiṁścidvākyē yuṣmān pr̥ṣṭē'pi māṁ na taduttaraṁ vakṣyatha na māṁ tyakṣyatha ca|
ⅬⅩⅨ kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇē pārśvē samupavēkṣyati|
ⅬⅩⅩ tatastē papracchuḥ, rtiha tvamīśvarasya putraḥ? sa kathayāmāsa, yūyaṁ yathārthaṁ vadatha sa ēvāhaṁ|
ⅬⅩⅪ tadā tē sarvvē kathayāmāsuḥ, rtiha sākṣyē'nsasmin asmākaṁ kiṁ prayōjanaṁ? asya svamukhādēva sākṣyaṁ prāptam|