mathilikhitaḥ susaṁvādaḥ
Ⅰ ibrāhīmaḥ santānō dāyūd tasya santānō yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśrēṇī|
Ⅱ ibrāhīmaḥ putra ishāk tasya putrō yākūb tasya putrō yihūdāstasya bhrātaraśca|
Ⅲ tasmād yihūdātastāmarō garbhē pērassērahau jajñātē, tasya pērasaḥ putrō hiṣrōṇ tasya putrō 'rām|
Ⅳ tasya putrō 'mmīnādab tasya putrō nahaśōn tasya putraḥ salmōn|
Ⅴ tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|
Ⅵ tasya putrō dāyūd rājaḥ tasmād mr̥tōriyasya jāyāyāṁ sulēmān jajñē|
Ⅶ tasya putrō rihabiyām, tasya putrō'biyaḥ, tasya putra āsā:|
Ⅷ tasya sutō yihōśāphaṭ tasya sutō yihōrāma tasya suta uṣiyaḥ|
Ⅸ tasya sutō yōtham tasya suta āham tasya sutō hiṣkiyaḥ|
Ⅹ tasya sutō minaśiḥ, tasya suta āmōn tasya sutō yōśiyaḥ|
Ⅺ bābilnagarē pravasanāt pūrvvaṁ sa yōśiyō yikhaniyaṁ tasya bhrātr̥ṁśca janayāmāsa|
Ⅻ tatō bābili pravasanakālē yikhaniyaḥ śaltīyēlaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
ⅩⅢ tasya sutō 'bōhud tasya suta ilīyākīm tasya sutō'sōr|
ⅩⅣ asōraḥ sutaḥ sādōk tasya suta ākhīm tasya suta ilīhūd|
ⅩⅤ tasya suta iliyāsar tasya sutō mattan|
ⅩⅥ tasya sutō yākūb tasya sutō yūṣaph tasya jāyā mariyam; tasya garbhē yīśurajani, tamēva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
ⅩⅦ ittham ibrāhīmō dāyūdaṁ yāvat sākalyēna caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
ⅩⅧ yīśukhrīṣṭasya janma kaththatē| mariyam nāmikā kanyā yūṣaphē vāgdattāsīt, tadā tayōḥ saṅgamāt prāk sā kanyā  pavitrēṇātmanā garbhavatī babhūva|
ⅩⅨ tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gōpanēnē tāṁ pārityaktuṁ manaścakrē|
ⅩⅩ sa tathaiva bhāvayati, tadānīṁ paramēśvarasya dūtaḥ svapnē taṁ darśanaṁ dattvā vyājahāra, hē dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
ⅩⅪ yatastasyā garbhaḥ pavitrādātmanō'bhavat, sā ca putraṁ prasaviṣyatē, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyasē, yasmāt sa nijamanujān tēṣāṁ kaluṣēbhya uddhariṣyati|
ⅩⅫ itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyatē| immānūyēl tadīyañca nāmadhēyaṁ bhaviṣyati|| immānūyēl asmākaṁ saṅgīśvara̮ityarthaḥ|
ⅩⅩⅢ iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
ⅩⅩⅣ anantaraṁ yūṣaph nidrātō jāgarita utthāya paramēśvarīyadūtasya nidēśānusārēṇa nijāṁ jāyāṁ jagrāha,
ⅩⅩⅤ kintu yāvat sā nijaṁ prathamasutaṁ a suṣuvē, tāvat tāṁ nōpāgacchat, tataḥ sutasya nāma yīśuṁ cakrē|