Ⅰ iphiṣasthasamitē rdūtaṁ prati tvam idaṁ likha; yō dakṣiṇakarēṇa sapta tārā dhārayati saptānāṁ suvarṇadīpavr̥kṣāṇāṁ madhyē gamanāgamanē karōti ca tēnēdam ucyatē|
Ⅱ tava kriyāḥ śramaḥ sahiṣṇutā ca mama gōcarāḥ, tvaṁ duṣṭān sōḍhuṁ na śaknōṣi yē ca prēritā na santaḥ svān prēritān vadanti tvaṁ tān parīkṣya mr̥ṣābhāṣiṇō vijñātavān,
Ⅲ aparaṁ tvaṁ titikṣāṁ vidadhāsi mama nāmārthaṁ bahu sōḍhavānasi tathāpi na paryyaklāmyastadapi jānāmi|
Ⅳ kiñca tava viruddhaṁ mayaitat vaktavyaṁ yat tava prathamaṁ prēma tvayā vyahīyata|
Ⅴ ataḥ kutaḥ patitō 'si tat smr̥tvā manaḥ parāvarttya pūrvvīyakriyāḥ kuru na cēt tvayā manasi na parivarttitē 'haṁ tūrṇam āgatya tava dīpavr̥kṣaṁ svasthānād apasārayiṣyāmi|
Ⅵ tathāpi tavēṣa guṇō vidyatē yat nīkalāyatīyalōkānāṁ yāḥ kriyā aham r̥tīyē tāstvamapi r̥tīyamē|
Ⅶ yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā aham īśvarasyārāmasthajīvanatarōḥ phalaṁ bhōktuṁ dāsyāmi|
Ⅷ aparaṁ smurṇāsthasamitē rdūtaṁ pratīdaṁ likha; ya ādirantaśca yō mr̥tavān punarjīvitavāṁśca tēnēdam ucyatē,
Ⅸ tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|
Ⅹ tvayā yō yaḥ klēśaḥ sōḍhavyastasmāt mā bhaiṣīḥ paśya śayatānō yuṣmākaṁ parīkṣārthaṁ kāṁścit kārāyāṁ nikṣēpsyati daśa dināni yāvat klēśō yuṣmāsu varttiṣyatē ca| tvaṁ mr̥tyuparyyantaṁ viśvāsyō bhava tēnāhaṁ jīvanakirīṭaṁ tubhyaṁ dāsyāmi|
Ⅺ yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō jayati sa dvitīyamr̥tyunā na hiṁsiṣyatē|
Ⅻ aparaṁ pargāmasthasamitē rdūtaṁ pratīdaṁ likha, yastīkṣṇaṁ dvidhāraṁ khaṅgaṁ dhārayati sa ēva bhāṣatē|
ⅩⅢ tava kriyā mama gōcarāḥ, yatra śayatānasya siṁhāsanaṁ tatraiva tvaṁ vasasi tadapi jānāmi| tvaṁ mama nāma dhārayasi madbhaktērasvīkārastvayā na kr̥tō mama viśvāsyasākṣiṇa āntipāḥ samayē 'pi na kr̥taḥ| sa tu yuṣmanmadhyē 'ghāni yataḥ śayatānastatraiva nivasati|
ⅩⅣ tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yatō dēvaprasādādanāya paradāragamanāya cēsrāyēlaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yēnāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kēcit janāstatra santi|
ⅩⅤ tathā nīkalāyatīyānāṁ śikṣāvalambinastava kēcit janā api santi tadēvāham r̥tīyē|
ⅩⅥ atō hētōstvaṁ manaḥ parivarttaya na cēdahaṁ tvarayā tava samīpamupasthāya madvaktasthakhaṅgēna taiḥ saha yōtsyāmi|
ⅩⅦ yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu| yō janō jayati tasmā ahaṁ guptamānnāṁ bhōktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastarē nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyēna kēnāpyavagamyatē|
ⅩⅧ aparaṁ thuyātīrāsthasamitē rdūtaṁ pratīdaṁ likha| yasya lōcanē vahniśikhāsadr̥śē caraṇau ca supittalasaṅkāśau sa īśvaraputrō bhāṣatē,
ⅩⅨ tava kriyāḥ prēma viśvāsaḥ paricaryyā sahiṣṇutā ca mama gōcarāḥ, tava prathamakriyābhyaḥ śēṣakriyāḥ śrēṣṭhāstadapi jānāmi|
ⅩⅩ tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yatō yā īṣēbalnāmikā yōṣit svāṁ bhaviṣyadvādinīṁ manyatē vēśyāgamanāya dēvaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyatē|
ⅩⅪ ahaṁ manaḥparivarttanāya tasyai samayaṁ dattavān kintu sā svīyavēśyākriyātō manaḥparivarttayituṁ nābhilaṣati|
ⅩⅫ paśyāhaṁ tāṁ śayyāyāṁ nikṣēpsyāmi, yē tayā sārddhaṁ vyabhicāraṁ kurvvanti tē yadi svakriyābhyō manāṁsi na parāvarttayanti tarhi tānapi mahāklēśē nikṣēpsyāmi
ⅩⅩⅢ tasyāḥ santānāṁśca mr̥tyunā haniṣyāmi| tēnāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamēkaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayō jñāsyanti|
ⅩⅩⅣ aparam avaśiṣṭān thuyātīrasthalōkān arthatō yāvantastāṁ śikṣāṁ na dhārayanti yē ca kaiścit śayatānasya gambhīrārthā ucyantē tān yē nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nārōpayiṣyāmi;
ⅩⅩⅤ kintu yad yuṣmākaṁ vidyatē tat mamāgamanaṁ yāvad dhārayata|
ⅩⅩⅥ yō janō jayati śēṣaparyyantaṁ mama kriyāḥ pālayati ca tasmā aham anyajātīyānām ādhipatyaṁ dāsyāmi;
ⅩⅩⅦ pitr̥tō mayā yadvat kartr̥tvaṁ labdhaṁ tadvat sō 'pi lauhadaṇḍēna tān cārayiṣyati tēna mr̥dbhājanānīva tē cūrṇā bhaviṣyanti|
ⅩⅩⅧ aparam ahaṁ tasmai prabhātīyatārām api dāsyāmi|
ⅩⅩⅨ yasya śrōtraṁ vidyatē sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śr̥ṇōtu|