Ⅰ tataḥ paraṁ mayā dr̥ṣṭipātaṁ kr̥tvā svargē muktaṁ dvāram ēkaṁ dr̥ṣṭaṁ mayā sahabhāṣamāṇasya ca yasya tūrīvādyatulyō ravaḥ pūrvvaṁ śrutaḥ sa mām avōcat sthānamētad ārōhaya, itaḥ paraṁ yēna yēna bhavitavyaṁ tadahaṁ tvāṁ darśayiṣyē|
Ⅱ tēnāhaṁ tatkṣaṇād ātmāviṣṭō bhūtvā 'paśyaṁ svargē siṁhāsanamēkaṁ sthāpitaṁ tatra siṁhāsanē ēkō jana upaviṣṭō 'sti|
Ⅲ siṁhāsanē upaviṣṭasya tasya janasya rūpaṁ sūryyakāntamaṇēḥ pravālasya ca tulyaṁ tat siṁhāsanañca marakatamaṇivadrūpaviśiṣṭēna mēghadhanuṣā vēṣṭitaṁ|
Ⅳ tasya siṁhāsanē caturdikṣu caturviṁśatisiṁhāsanāni tiṣṭhanti tēṣu siṁhāsanēṣu caturviṁśati prācīnalōkā upaviṣṭāstē śubhravāsaḥparihitāstēṣāṁ śirāṁsi ca suvarṇakirīṭai rbhūṣitāni|
Ⅴ tasya siṁhāsanasya madhyāt taḍitō ravāḥ stanitāni ca nirgacchanti siṁhāsanasyāntikē ca sapta dīpā jvalanti ta īśvarasya saptātmānaḥ|
Ⅵ aparaṁ siṁhāsanasyāntikē sphaṭikatulyaḥ kācamayō jalāśayō vidyatē, aparam agrataḥ paścācca bahucakṣuṣmantaścatvāraḥ prāṇinaḥ siṁhasanasya madhyē caturdikṣu ca vidyantē|
Ⅶ tēṣāṁ prathamaḥ prāṇī siṁhākārō dvitīyaḥ prāṇī gōvātsākārastr̥tīyaḥ prāṇī manuṣyavadvadanaviśiṣṭaścaturthaśca prāṇī uḍḍīyamānakurarōpamaḥ|
Ⅷ tēṣāṁ caturṇām ēkaikasya prāṇinaḥ ṣaṭ pakṣāḥ santi tē ca sarvvāṅgēṣvabhyantarē ca bahucakṣurviśiṣṭāḥ, tē divāniśaṁ na viśrāmya gadanti pavitraḥ pavitraḥ pavitraḥ sarvvaśaktimān varttamānō bhūtō bhaviṣyaṁśca prabhuḥ paramēśvaraḥ|
Ⅸ itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanōpaviṣṭasya janasya prabhāvē gauravē dhanyavādē ca prakīrttitē
Ⅹ tē caturviṁśatiprācīnā api tasya siṁhāsanōpaviṣṭasyāntikē praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntikē nikṣipya vadanti,
Ⅺ hē prabhō īśvarāsmākaṁ prabhāvaṁ gauravaṁ balaṁ| tvamēvārhasi samprāptuṁ yat sarvvaṁ sasr̥jē tvayā| tavābhilāṣataścaiva sarvvaṁ sambhūya nirmmamē||