Ⅰ anantaraṁ mayi nirīkṣamāṇē mēṣaśāvakēna tāsāṁ saptamudrāṇām ēkā mudrā muktā tatastēṣāṁ caturṇām ēkasya prāṇina āgatya paśyētivācakō mēghagarjanatulyō ravō mayā śrutaḥ|
Ⅱ tataḥ param ēkaḥ śuklāścō dr̥ṣṭaḥ, tadārūḍhō janō dhanu rdhārayati tasmai ca kirīṭamēkam adāyi tataḥ sa prabhavan prabhaviṣyaṁśca nirgatavān|
Ⅲ aparaṁ dvitīyamudrāyāṁ tēna mōcitāyāṁ dvitīyasya prāṇina āgatya paśyēti vāk mayā śrutā|
Ⅳ tatō 'ruṇavarṇō 'para ēkō 'śvō nirgatavān tadārōhiṇi pr̥thivītaḥ śāntyapaharaṇasya lōkānāṁ madhyē parasparaṁ pratighātōtpādanasya ca sāmarthyaṁ samarpitam, ēkō br̥hatkhaṅgō 'pi tasmā adāyi|
Ⅴ aparaṁ tr̥tīyamudrāyāṁ tana mōcitāyāṁ tr̥tīyasya prāṇina āgatya paśyēti vāk mayā śrutā, tataḥ kālavarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō hastē tulā tiṣṭhati
Ⅵ anantaraṁ prāṇicatuṣṭayasya madhyād vāgiyaṁ śrutā gōdhūmānāmēkaḥ sēṭakō mudrāpādaikamūlyaḥ, yavānāñca sēṭakatrayaṁ mudrāpādaikamūlyaṁ tailadrākṣārasāśca tvayā mā hiṁsitavyāḥ|
Ⅶ anantaraṁ caturthamudrāyāṁ tēna mōcitāyāṁ caturthasya prāṇina āgatya paśyēti vāk mayā śrutā|
Ⅷ tataḥ pāṇḍuravarṇa ēkō 'śvō mayā dr̥ṣṭaḥ, tadārōhiṇō nāma mr̥tyuriti paralōkaśca tam anucarati khaṅgēna durbhikṣēṇa mahāmāryyā vanyapaśubhiśca lōkānāṁ badhāya pr̥thivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi|
Ⅸ anantaraṁ pañcamamudrāyāṁ tēna mōcitāyām īśvaravākyahētōstatra sākṣyadānācca chēditānāṁ lōkānāṁ dēhinō vēdyā adhō mayādr̥śyanta|
Ⅹ ta uccairidaṁ gadanti, hē pavitra satyamaya prabhō asmākaṁ raktapātē pr̥thivīnivāsibhi rvivadituṁ tasya phala dātuñca kati kālaṁ vilambasē?
Ⅺ tatastēṣām ēkaikasmai śubhraḥ paricchadō 'dāyi vāgiyañcākathyata yūyamalpakālam arthatō yuṣmākaṁ yē sahādāsā bhrātarō yūyamiva ghāniṣyantē tēṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|
Ⅻ anantaraṁ yadā sa ṣaṣṭhamudrāmamōcayat tadā mayi nirīkṣamāṇē mahān bhūkampō 'bhavat sūryyaśca uṣṭralōmajavastravat kr̥ṣṇavarṇaścandramāśca raktasaṅkāśō 'bhavat
ⅩⅢ gaganasthatārāśca prabalavāyunā cālitād uḍumbaravr̥kṣāt nipātitānyapakkaphalānīva bhūtalē nyapatan|
ⅩⅣ ākāśamaṇḍalañca saṅkucyamānagrantha̮ivāntardhānam agamat giraya upadvīpāśca sarvvē sthānāntaraṁ cālitāḥ
ⅩⅤ pr̥thivīsthā bhūpālā mahāllōkāḥ sahastrapatayō dhaninaḥ parākramiṇaśca lōkā dāsā muktāśca sarvvē 'pi guhāsu giristhaśailēṣu ca svān prācchādayan|
ⅩⅥ tē ca girīn śailāṁśca vadanti yūyam asmadupari patitvā siṁhāsanōpaviṣṭajanasya dr̥ṣṭitō mēṣaśāvakasya kōpāccāsmān gōpāyata;
ⅩⅦ yatastasya krōdhasya mahādinam upasthitaṁ kaḥ sthātuṁ śaknōti?