Ⅰ हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे .अस्माकं एकः सहायो .अर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।
Ⅱ स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
Ⅲ वयं तं जानीम इति तदीयाज् नापालनेनावगच्छामः।
Ⅳ अहं तं जानामीति वदित्वा यस्तस्याज् ना न पालयति सो .अनृतवादी सत्यमत न्च तस्यान्तरे न विद्यते।
Ⅴ यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।
Ⅵ अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो .अपि तादृग् आचरेत्।
Ⅶ हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज् नां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज् नां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज् ना।
Ⅷ पुनरपि युष्मान् प्रति नूतनाज् ना मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो .अन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;
Ⅸ अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो .अद्यापि तमिस्रे वर्त्तते।
Ⅹ स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।
Ⅺ किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने .अन्धीक्रियेते तस्मात् क्क यामीति स j नातुं न शक्नोति।
Ⅻ हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।
ⅩⅢ हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
ⅩⅣ हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्य न्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्।
ⅩⅤ यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।
ⅩⅥ यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
ⅩⅦ संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो .अनन्तकालं यावत् तिष्ठति।
ⅩⅧ हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।
ⅩⅨ ते .अस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्स ण्गे .अस्थास्यन्, किन्तु सर्व्वे .अस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।
ⅩⅩ यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ।
ⅩⅪ यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।
ⅩⅫ यीशुरभिषिक्तस्त्रातेति यो ना ण्गीकरोति तं विना को .अपरो .अनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्र न्च ना ण्गीकरोति।
ⅩⅩⅢ यः कश्चित् पुत्रं ना ण्गीकरोति स पितरमपि न धारयति यश्च पुत्रम ण्गीकरोति स पितरमपि धारयति।
ⅩⅩⅣ आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।
ⅩⅩⅤ स च प्रतिज् नयास्मभ्यं यत् प्रतिज् नातवान् तद् अनन्तजीवनं।
ⅩⅩⅥ ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।
ⅩⅩⅦ अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
ⅩⅩⅧ अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।
ⅩⅩⅨ स धार्म्मिको .अस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।