ⅩⅪ
Ⅰ अथ धनिलोका भाण्डागारे धनं निक्षिपन्ति स तदेव पश्यति,
Ⅱ एतर्हि काचिद्दीना विधवा पणद्वयं निक्षिपति तद् ददर्श।
Ⅲ ततो यीशुरुवाच युष्मानहं यथार्थं वदामि, दरिद्रेयं विधवा सर्व्वेभ्योधिकं न्यक्षेप्सीत्,
Ⅳ यतोन्ये स्वप्राज्यधनेभ्य ईश्वराय कि न्चित् न्यक्षेप्सुः, किन्तु दरिद्रेयं विधवा दिनयापनार्थं स्वस्य यत् कि न्चित् स्थितं तत् सर्व्वं न्यक्षेप्सीत्।
Ⅴ अपर न्च उत्तमप्रस्तरैरुत्सृष्टव्यैश्च मन्दिरं सुशोभतेतरां कैश्चिदित्युक्ते स प्रत्युवाच
Ⅵ यूयं यदिदं निचयनं पश्यथ, अस्य पाषाणैकोप्यन्यपाषाणोपरि न स्थास्यति, सर्व्वे भूसाद्भविष्यन्ति कालोयमायाति।
Ⅶ तदा ते पप्रच्छुः, हे गुरो घटनेदृशी कदा भविष्यति? घटनाया एतस्यसश्चिह्नं वा किं भविष्यति?
Ⅷ तदा स जगाद, सावधाना भवत यथा युष्माकं भ्रमं कोपि न जनयति, खीष्टोहमित्युक्त्वा मम नाम्रा बहव उपस्थास्यन्ति स कालः प्रायेणोपस्थितः, तेषां पश्चान्मा गच्छत।
Ⅸ युद्धस्योपप्लवस्य च वार्त्तां श्रुत्वा मा श ण्कध्वं, यतः प्रथमम् एता घटना अवश्यं भविष्यन्ति किन्तु नापाते युगान्तो भविष्यति।
Ⅹ अपर न्च कथयामास, तदा देशस्य विपक्षत्वेन देशो राज्यस्य विपक्षत्वेन राज्यम् उत्थास्यति,
Ⅺ नानास्थानेषु महाभूकम्पो दुर्भिक्षं मारी च भविष्यन्ति, तथा व्योममण्डलस्य भय ण्करदर्शनान्यश्चर्य्यलक्षणानि च प्रकाशयिष्यन्ते।
Ⅻ किन्तु सर्व्वासामेतासां घटनानां पूर्व्वं लोका युष्मान् धृत्वा ताडयिष्यन्ति, भजनालये काराया न्च समर्पयिष्यन्ति मम नामकारणाद् युष्मान् भूपानां शासकाना न्च सम्मुखं नेष्यन्ति च।
ⅩⅢ साक्ष्यार्थम् एतानि युष्मान् प्रति घटिष्यन्ते।
ⅩⅣ तदा किमुत्तरं वक्तव्यम् एतत् न चिन्तयिष्याम इति मनःसु निश्चितनुत।
ⅩⅤ विपक्षा यस्मात् किमप्युत्तरम् आपत्ति न्च कर्त्तुं न शक्ष्यन्ति तादृशं वाक्पटुत्वं j नान न्च युष्मभ्यं दास्यामि।
ⅩⅥ कि न्च यूयं पित्रा मात्रा भ्रात्रा बन्धुना j नात्या कुटुम्बेन च परकरेषु समर्पयिष्यध्वे; ततस्ते युष्माकं क न्चन क न्चन घातयिष्यन्ति।
ⅩⅦ मम नाम्नः कारणात् सर्व्वै र्मनुष्यै र्यूयम् ऋतीयिष्यध्वे।
ⅩⅧ किन्तु युष्माकं शिरःकेशैकोपि न विनंक्ष्यति,
ⅩⅨ तस्मादेव धैर्य्यमवलम्ब्य स्वस्वप्राणान् रक्षत।
ⅩⅩ अपर न्च यिरूशालम्पुरं सैन्यवेष्टितं विलोक्य तस्योच्छिन्नतायाः समयः समीप इत्यवगमिष्यथ।
ⅩⅪ तदा यिहूदादेशस्था लोकाः पर्व्वतं पलायन्तां, ये च नगरे तिष्ठन्ति ते देशान्तरं पलायन्ता, ये च ग्रामे तिष्ठन्ति ते नगरं न प्रविशन्तु,
ⅩⅫ यतस्तदा समुचितदण्डनाय धर्म्मपुस्तके यानि सर्व्वाणि लिखितानि तानि सफलानि भविष्यन्ति।
ⅩⅩⅢ किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।
ⅩⅩⅣ वस्तुतस्तु ते ख ण्गधारपरिव्व ण्गं लप्स्यन्ते बद्धाः सन्तः सर्व्वदेशेषु नायिष्यन्ते च कि न्चान्यदेशीयानां समयोपस्थितिपर्य्यन्तं यिरूशालम्पुरं तैः पदतलै र्दलयिष्यते।
ⅩⅩⅤ सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जन न्च भविष्यन्ति।
ⅩⅩⅥ भूभौ भाविघटनां चिन्तयित्वा मनुजा भियामृतकल्पा भविष्यन्ति, यतो व्योममण्डले तेजस्विनो दोलायमाना भविष्यन्ति।
ⅩⅩⅦ तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।
ⅩⅩⅧ किन्त्वेतासां घटनानामारम्भे सति यूयं मस्तकान्युत्तोल्य ऊर्दध्वं द्रक्ष्यथ, यतो युष्माकं मुक्तेः कालः सविधो भविष्यति।
ⅩⅩⅨ ततस्तेनैतदृष्टान्तकथा कथिता, पश्यत उडुम्बरादिवृक्षाणां
ⅩⅩⅩ नवीनपत्राणि जातानीति दृष्ट्वा निदावकाल उपस्थित इति यथा यूयं j नातुं शक्नुथ,
ⅩⅩⅪ तथा सर्व्वासामासां घटनानाम् आरम्भे दृष्टे सतीश्वरस्य राजत्वं निकटम् इत्यपि j नास्यथ।
ⅩⅩⅫ युष्मानहं यथार्थं वदामि, विद्यमानलोकानामेषां गमनात् पूर्व्वम् एतानि घटिष्यन्ते।
ⅩⅩⅩⅢ नभोभुवोर्लोपो भविष्यति मम वाक् तु कदापि लुप्ता न भविष्यति।
ⅩⅩⅩⅣ अतएव विषमाशनेन पानेन च सांमारिकचिन्ताभिश्च युष्माकं चित्तेषु मत्तेषु तद्दिनम् अकस्माद् युष्मान् प्रति यथा नोपतिष्ठति तदर्थं स्वेषु सावधानास्तिष्ठत।
ⅩⅩⅩⅤ पृथिवीस्थसर्व्वलोकान् प्रति तद्दिनम् उन्माथ इव उपस्थास्यति।
ⅩⅩⅩⅥ यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातु न्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।
ⅩⅩⅩⅦ अपर न्च स दिवा मन्दिर उपदिश्य राचइ जैतुनाद्रिं गत्वातिष्ठत्।
ⅩⅩⅩⅧ ततः प्रत्यूषे लाकास्तत्कथां श्रोतुं मन्दिरे तदन्तिकम् आगच्छन्।