Ⅰ अथ तू सिन्धुपारं गत्वा गिदेरीयप्रदेश उपतस्थुः।
Ⅱ नौकातो निर्गतमात्राद् अपवित्रभूतग्रस्त एकः श्मशानादेत्य तं साक्षाच् चकार।
Ⅲ स श्मशानेऽवात्सीत् कोपि तं शृ ण्खलेन बद्व्वा स्थापयितुं नाशक्नोत्।
Ⅳ जनैर्वारं निगडैः शृ ण्खलैश्च स बद्धोपि शृ ण्खलान्याकृष्य मोचितवान् निगडानि च भंक्त्वा खण्डं खण्डं कृतवान् कोपि तं वशीकर्त्तुं न शशक।
Ⅴ दिवानिशं सदा पर्व्वतं श्मशान न्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्।
Ⅵ स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच,
Ⅶ हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।
Ⅷ यतो यीशुस्तं कथितवान् रे अपवित्रभूत, अस्मान्नराद् बहिर्निर्गच्छ।
Ⅸ अथ स तं पृष्टवान् किन्ते नाम? तेन प्रत्युक्तं वयमनेके .अस्मस्ततोऽस्मन्नाम बाहिनी।
Ⅹ ततोस्मान् देशान्न प्रेषयेति ते तं प्रार्थयन्त।
Ⅺ तदानीं पर्व्वतं निकषा बृहन् वराहव्रजश्चरन्नासीत्।
Ⅻ तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।
ⅩⅢ यीशुनानुज् नातास्तेऽपवित्रभूता बहिर्निर्याय वराहव्रजं प्राविशन् ततः सर्व्वे वराहा वस्तुतस्तु प्रायोद्विसहस्रसं ण्ख्यकाः कटकेन महाजवाद् धावन्तः सिन्धौ प्राणान् जहुः।
ⅩⅣ तस्माद् वराहपालकाः पलायमानाः पुरे ग्रामे च तद्वार्त्तं कथया न्चक्रुः। तदा लोका घटितं तत्कार्य्यं द्रष्टुं बहिर्जग्मुः
ⅩⅤ यीशोः सन्निधिं गत्वा तं भूतग्रस्तम् अर्थाद् बाहिनीभूतग्रस्तं नरं सवस्त्रं सचेतनं समुपविष्ट न्च दृृष्ट्वा बिभ्युः।
ⅩⅥ ततो दृष्टतत्कार्य्यलोकास्तस्य भूतग्रस्तनरस्य वराहव्रजस्यापि तां धटनां वर्णयामासुः।
ⅩⅦ ततस्ते स्वसीमातो बहिर्गन्तुं यीशुं विनेतुमारेभिरे।
ⅩⅧ अथ तस्य नौकारोहणकाले स भूतमुक्तो ना यीशुना सह स्थातुं प्रार्थयते;
ⅩⅨ किन्तु स तमननुमत्य कथितवान् त्वं निजात्मीयानां समीपं गृह न्च गच्छ प्रभुस्त्वयि कृपां कृत्वा यानि कर्म्माणि कृतवान् तानि तान् j नापय।
ⅩⅩ अतः स प्रस्थाय यीशुना कृतं तत्सर्व्वाश्चर्य्यं कर्म्म दिकापलिदेशे प्रचारयितुं प्रारब्धवान् ततः सर्व्वे लोका आश्चर्य्यं मेनिरे।
ⅩⅪ अनन्तरं यीशौ नावा पुनरन्यपार उत्तीर्णे सिन्धुतटे च तिष्ठति सति तत्समीपे बहुलोकानां समागमोऽभूत्।
ⅩⅫ अपरं यायीर् नाम्ना कश्चिद् भजनगृहस्याधिप आगत्य तं दृष्ट्वैव चरणयोः पतित्वा बहु निवेद्य कथितवान्;
ⅩⅩⅢ मम कन्या मृतप्रायाभूद् अतो भवानेत्य तदारोग्याय तस्या गात्रे हस्तम् अर्पयतु तेनैव सा जीविष्यति।
ⅩⅩⅣ तदा यीशुस्तेन सह चलितः किन्तु तत्पश्चाद् बहुलोकाश्चलित्वा ताद्गात्रे पतिताः।
ⅩⅩⅤ अथ द्वादशवर्षाणि प्रदररोगेण
ⅩⅩⅥ शीर्णा चिकित्सकानां नानाचिकित्साभिश्च दुःखं भुक्तवती च सर्व्वस्वं व्ययित्वापि नारोग्यं प्राप्ता च पुनरपि पीडितासीच्च
ⅩⅩⅦ या स्त्री सा यीशो र्वार्त्तां प्राप्य मनसाकथयत् यद्यहं तस्य वस्त्रमात्र स्प्रष्टुं लभेयं तदा रोगहीना भविष्यामि।
ⅩⅩⅧ अतोहेतोः सा लोकारण्यमध्ये तत्पश्चादागत्य तस्य वस्त्रं पस्पर्श।
ⅩⅩⅨ तेनैव तत्क्षणं तस्या रक्तस्रोतः शुष्कं स्वयं तस्माद् रोगान्मुक्ता इत्यपि देहेऽनुभूता।
ⅩⅩⅩ अथ स्वस्मात् शक्ति र्निर्गता यीशुरेतन्मनसा j नात्वा लोकनिवहं प्रति मुखं व्यावृत्य पृष्टवान् केन मद्वस्त्रं स्पृष्टं?
ⅩⅩⅪ ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति?
ⅩⅩⅫ किन्तु केन तत् कर्म्म कृतं तद् द्रष्टुं यीशुश्चतुर्दिशो दृष्टवान्।
ⅩⅩⅩⅢ ततः सा स्त्री भीता कम्पिता च सती स्वस्या रुक्प्रतिक्रिया जातेति j नात्वागत्य तत्सम्मुखे पतित्वा सर्व्ववृत्तान्तं सत्यं तस्मै कथयामास।
ⅩⅩⅩⅣ तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।
ⅩⅩⅩⅤ इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि?
ⅩⅩⅩⅥ किन्तु यीशुस्तद् वाक्यं श्रुत्वैव भजनगृहाधिपं गदितवान् मा भैषीः केवलं विश्वासिहि।
ⅩⅩⅩⅦ अथ पितरो याकूब् तद्भ्राता योहन् च एतान् विना कमपि स्वपश्चाद् यातुं नान्वमन्यत।
ⅩⅩⅩⅧ तस्य भजनगृहाधिपस्य निवेशनसमीपम् आगत्य कलहं बहुरोदनं विलाप न्च कुर्व्वतो लोकान् ददर्श।
ⅩⅩⅩⅨ तस्मान् निवेशनं प्रविश्य प्रोक्तवान् यूयं कुत इत्थं कलहं रोदन न्च कुरुथ? कन्या न मृता निद्राति।
ⅩⅬ तस्मात्ते तमुपजहसुः किन्तु यीशुः सर्व्वान बहिष्कृत्य कन्यायाः पितरौ स्वस ण्गिनश्च गृहीत्वा यत्र कन्यासीत् तत् स्थानं प्रविष्टवान्।
ⅩⅬⅠ अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज् नापयामि।
ⅩⅬⅡ तुनैव तत्क्षणं सा द्वादशवर्षवयस्का कन्या पोत्थाय चलितुमारेभे, इतः सर्व्वे महाविस्मयं गताः।
ⅩⅬⅢ तत एतस्यै कि न्चित् खाद्यं दत्तेति कथयित्वा एतत्कर्म्म कमपि न j नापयतेति दृढमादिष्टवान्।