1 योहनः पत्रं
Ⅰ आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि य न्च वयं स्वनेत्रै र्दृष्टवन्तो य न्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं j नापयामः।
Ⅱ स जीवनस्वरूपः प्रकाशत वय न्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् j नापयामः।
Ⅲ अस्माभि र्यद् दृष्टं श्रुत न्च तदेव युष्मान् j नाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माक न्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
Ⅳ अपर न्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।
Ⅴ वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् j नापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।
Ⅵ वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
Ⅶ किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिर न्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
Ⅷ वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् व न्चयामः सत्यमत न्चास्माकम् अन्तरे न विद्यते।
Ⅸ यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
Ⅹ वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्य न्चास्माकम् अन्तरे न विद्यते।