ⅩⅦ
Ⅰ paulasIlau AmphipalyApallOniyAnagarAbhyAM gatvA yatra yihUdIyAnAM bhajanabhavanamEkam AstE tatra thiSalanIkInagara upasthitau|
Ⅱ tadA paulaH svAcArAnusArENa tESAM samIpaM gatvA vizrAmavAratrayE taiH sArddhaM dharmmapustakIyakathAyA vicAraM kRtavAn|
Ⅲ phalataH khrISTEna duHkhabhOgaH karttavyaH zmazAnadutthAnanjca karttavyaM yuSmAkaM sannidhau yasya yIzOH prastAvaM karOmi sa IzvarENAbhiSiktaH sa EtAH kathAH prakAzya pramANaM datvA sthirIkRtavAn|
Ⅳ tasmAt tESAM katipayajanA anyadEzIyA bahavO bhaktalOkA bahyaH pradhAnanAryyazca vizvasya paulasIlayOH pazcAdgAminO jAtAH|
Ⅴ kintu vizvAsahInA yihUdIyalOkA IrSyayA paripUrNAH santO haTaTsya katinayalampaTalOkAn sagginaH kRtvA janatayA nagaramadhyE mahAkalahaM kRtvA yAsOnO gRham Akramya prEritAn dhRtvA lOkanivahasya samIpam AnEtuM cESTitavantaH|
Ⅵ tESAmuddEzam aprApya ca yAsOnaM katipayAn bhrAtRMzca dhRtvA nagarAdhipatInAM nikaTamAnIya prOccaiH kathitavantO yE manuSyA jagadudvATitavantastE 'trApyupasthitAH santi,
Ⅶ ESa yAsOn AtithyaM kRtvA tAn gRhItavAn| yIzunAmaka EkO rAjastIti kathayantastE kaisarasyAjnjAviruddhaM karmma kurvvati|
Ⅷ tESAM kathAmimAM zrutvA lOkanivahO nagarAdhipatayazca samudvignA abhavan|
Ⅸ tadA yAsOnastadanyESAnjca dhanadaNPaM gRhItvA tAn parityaktavantaH|
Ⅹ tataH paraM bhrAtRgaNO rajanyAM paulasIlau zIghraM birayAnagaraM prESitavAn tau tatrOpasthAya yihUdIyAnAM bhajanabhavanaM gatavantau|
Ⅺ tatrasthA lOkAH thiSalanIkIsthalOkEbhyO mahAtmAna Asan yata itthaM bhavati na vEti jnjAtuM dinE dinE dharmmagranthasyAlOcanAM kRtvA svairaM kathAm agRhlan|
Ⅻ tasmAd anEkE yihUdIyA anyadEzIyAnAM mAnyA striyaH puruSAzcAnEkE vyazvasan|
ⅩⅢ kintu birayAnagarE paulEnEzvarIyA kathA pracAryyata iti thiSalanIkIsthA yihUdIyA jnjAtvA tatsthAnamapyAgatya lOkAnAM kupravRttim ajanayan|
ⅩⅣ ataEva tasmAt sthAnAt samudrENa yAntIti darzayitvA bhrAtaraH kSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|
ⅩⅤ tataH paraM paulasya mArgadarzakAstam AthInInagara upasthApayan pazcAd yuvAM tUrNam Etat sthAnaM AgamiSyathaH sIlatImathiyau pratImAm AjnjAM prApya tE pratyAgatAH|
ⅩⅥ paula AthInInagarE tAvapEkSya tiSThan tannagaraM pratimAbhiH paripUrNaM dRSTvA santaptahRdayO 'bhavat|
ⅩⅦ tataH sa bhajanabhavanE yAn yihUdIyAn bhaktalOkAMzca haTTE ca yAn apazyat taiH saha pratidinaM vicAritavAn|
ⅩⅧ kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|
ⅩⅨ tE tam arEyapAganAma vicArasthAnam AnIya prAvOcan idaM yannavInaM mataM tvaM prAcIkaza idaM kIdRzaM Etad asmAn zrAvaya;
ⅩⅩ yAmimAm asambhavakathAm asmAkaM karNagOcarIkRtavAn asyA bhAvArthaH ka iti vayaM jnjAtum icchAmaH|
ⅩⅪ tadAthInInivAsinastannagarapravAsinazca kEvalaM kasyAzcana navInakathAyAH zravaNEna pracAraNEna ca kAlam ayApayan|
ⅩⅫ paulO'rEyapAgasya madhyE tiSThan EtAM kathAM pracAritavAn, hE AthInIyalOkA yUyaM sarvvathA dEvapUjAyAm AsaktA ityaha pratyakSaM pazyAmi|
ⅩⅩⅢ yataH paryyaTanakAlE yuSmAkaM pUjanIyAni pazyan ‘avijnjAtEzvarAya` EtallipiyuktAM yajnjavEdImEkAM dRSTavAn; atO na viditvA yaM pUjayadhvE tasyaiva tatvaM yuSmAn prati pracArayAmi|
ⅩⅩⅣ jagatO jagatsthAnAM sarvvavastUnAnjca sraSTA ya IzvaraH sa svargapRthivyOrEkAdhipatiH san karanirmmitamandirESu na nivasati;
ⅩⅩⅤ sa Eva sarvvEbhyO jIvanaM prANAn sarvvasAmagrIzca pradadAti; ataEva sa kasyAzcit sAmagyrA abhAvahEtO rmanuSyANAM hastaiH sEvitO bhavatIti na|
ⅩⅩⅥ sa bhUmaNPalE nivAsArtham EkasmAt zONitAt sarvvAn manuSyAn sRSTvA tESAM pUrvvanirUpitasamayaM vasatisImAnjca niracinOt;
ⅩⅩⅦ tasmAt lOkaiH kEnApi prakArENa mRgayitvA paramEzvarasya tatvaM prAptuM tasya gavESaNaM karaNIyam|
ⅩⅩⅧ kintu sO'smAkaM kasmAccidapi dUrE tiSThatIti nahi, vayaM tEna nizvasanaprazvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnazca yuSmAkamEva katipayAH kavayaH kathayanti ‘tasya vaMzA vayaM smO hi` iti|
ⅩⅩⅨ ataEva yadi vayam Izvarasya vaMzA bhavAmastarhi manuSyai rvidyayA kauzalEna ca takSitaM svarNaM rUpyaM dRSad vaitESAmIzvaratvam asmAbhi rna jnjAtavyaM|
ⅩⅩⅩ tESAM pUrvvIyalOkAnAm ajnjAnatAM pratIzvarO yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum AjnjApayati,
ⅩⅩⅪ yataH svaniyuktEna puruSENa yadA sa pRthivIsthAnAM sarvvalOkAnAM vicAraM kariSyati taddinaM nyarUpayat; tasya zmazAnOtthApanEna tasmin sarvvEbhyaH pramANaM prAdAt|
ⅩⅩⅫ tadA zmazAnAd utthAnasya kathAM zrutvA kEcid upAhaman, kEcidavadan EnAM kathAM punarapi tvattaH zrOSyAmaH|
ⅩⅩⅩⅢ tataH paulastESAM samIpAt prasthiाtavAn|
ⅩⅩⅩⅣ tathApi kEcillOkAstEna sArddhaM militvA vyazvasan tESAM madhyE 'rEyapAgIyadiyanusiyO dAmArInAmA kAcinnArI kiyantO narAzcAsan|