ⅩⅩ
Ⅰ itthaM kalahE nivRttE sati paulaH ziSyagaNam AhUya visarjanaM prApya mAkidaniyAdEzaM prasthitavAn|
Ⅱ tEna sthAnEna gacchan taddEzIyAn ziSyAn bahUpadizya yUnAnIyadEzam upasthitavAn|
Ⅲ tatra mAsatrayaM sthitvA tasmAt suriyAdEzaM yAtum udyataH, kintu yihUdIyAstaM hantuM guptA atiSThan tasmAt sa punarapi mAkidaniyAmArgENa pratyAgantuM matiM kRtavAn|
Ⅳ birayAnagarIyasOpAtraH thiSalanIkIyAristArkhasikundau darbbOnagarIyagAyatImathiyau AziyAdEzIyatukhikatraphimau ca tEna sArddhaM AziyAdEzaM yAvad gatavantaH|
Ⅴ EtE sarvvE 'grasarAH santO 'smAn apEkSya trOyAnagarE sthitavantaH|
Ⅵ kiNvazUnyapUpOtsavadinE ca gatE sati vayaM philipInagarAt tOyapathEna gatvA panjcabhi rdinaistrOyAnagaram upasthAya tatra saptadinAnyavAtiSThAma|
Ⅶ saptAhasya prathamadinE pUpAn bhaMktu ziSyESu militESu paulaH paradinE tasmAt prasthAtum udyataH san tadahni prAyENa kSapAyA yAmadvayaM yAvat ziSyEbhyO dharmmakathAm akathayat|
Ⅷ uparisthE yasmin prakOSThE sabhAM kRtvAsan tatra bahavaH pradIpAH prAjvalan|
Ⅸ utukhanAmA kazcana yuvA ca vAtAyana upavizan ghOrataranidrAgrastO 'bhUt tadA paulEna bahukSaNaM kathAyAM pracAritAyAM nidrAmagnaH sa tasmAd uparisthatRtIyaprakOSThAd apatat, tatO lOkAstaM mRtakalpaM dhRtvOdatOlayan|
Ⅹ tataH paulO'varuhya tasya gAtrE patitvA taM krOPE nidhAya kathitavAn, yUyaM vyAkulA mA bhUta nAyaM prANai rviyuktaH|
Ⅺ pazcAt sa punazcOpari gatvA pUpAn bhaMktvA prabhAtaM yAvat kathOpakathanE kRtvA prasthitavAn|
Ⅻ tE ca taM jIvantaM yuvAnaM gRhItvA gatvA paramApyAyitA jAtAH|
ⅩⅢ anantaraM vayaM pOtEnAgrasarA bhUtvAsmanagaram uttIryya paulaM grahItuM matim akurmma yataH sa tatra padbhyAM vrajituM matiM kRtvEti nirUpitavAn|
ⅩⅣ tasmAt tatrAsmAbhiH sArddhaM tasmin militE sati vayaM taM nItvA mitulInyupadvIpaM prAptavantaH|
ⅩⅤ tasmAt pOtaM mOcayitvA parE'hani khIyOpadvIpasya sammukhaM labdhavantastasmAd EkEnAhnA sAmOpadvIpaM gatvA pOtaM lAgayitvA trOgulliyE sthitvA parasmin divasEे milItanagaram upAtiSThAma|
ⅩⅥ yataH paula AziyAdEzE kAlaM yApayitum nAbhilaSan iphiSanagaraM tyaktvA yAtuM mantraNAM sthirIkRtavAn; yasmAd yadi sAdhyaM bhavati tarhi nistArOtsavasya panjcAzattamadinE sa yirUzAlamyupasthAtuM matiM kRtavAn|
ⅩⅦ paulO milItAd iphiSaM prati lOkaM prahitya samAjasya prAcInAn AhUyAnItavAn|
ⅩⅧ tESu tasya samIpam upasthitESu sa tEbhya imAM kathAM kathitavAn, aham AziyAdEzE prathamAgamanam ArabhyAdya yAvad yuSmAkaM sannidhau sthitvA sarvvasamayE yathAcaritavAn tad yUyaM jAnItha;
ⅩⅨ phalataH sarvvathA namramanAH san bahuzrupAtEna yihudIyAnAm kumantraNAjAtanAnAparIkSAbhiH prabhOH sEvAmakaravaM|
ⅩⅩ kAmapi hitakathAाM na gOpAyitavAn tAM pracAryya saprakAzaM gRhE gRhE samupadizyEzvaraM prati manaH parAvarttanIyaM prabhau yIzukhrISTE vizvasanIyaM
ⅩⅪ yihUdIyAnAm anyadEzIyalOkAnAnjca samIpa EtAdRzaM sAkSyaM dadAmi|
ⅩⅫ pazyata sAmpratam AtmanAkRSTaH san yirUzAlamnagarE yAtrAM karOmi, tatra mAmprati yadyad ghaTiSyatE tAnyahaM na jAnAmi;
ⅩⅩⅢ kintu mayA bandhanaM klEzazca bhOktavya iti pavitra AtmA nagarE nagarE pramANaM dadAti|
ⅩⅩⅣ tathApi taM klEzamahaM tRNAya na manyE; IzvarasyAnugrahaviSayakasya susaMvAdasya pramANaM dAtuM, prabhO ryIzOH sakAzAda yasyAH sEvAyAH bhAraM prApnavaM tAM sEvAM sAdhayituM sAnandaM svamArgaM samApayituुnjca nijaprANAnapi priyAn na manyE|
ⅩⅩⅤ adhunA pazyata yESAM samIpE'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn EtAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha EtadapyahaM jAnAmi|
ⅩⅩⅥ yuSmabhyam aham Izvarasya sarvvAn AdEzAn prakAzayituM na nyavarttE|
ⅩⅩⅦ ahaM sarvvESAM lOkAnAM raktapAtadOSAd yannirdOSa AsE tasyAdya yuSmAn sAkSiNaH karOmi|
ⅩⅩⅧ yUyaM svESu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayugkta tatsarvvasmin sAvadhAnA bhavata, ya samAjanjca prabhu rnijaraktamUlyEna krItavAna tam avata,
ⅩⅩⅨ yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,
ⅩⅩⅩ yuSmAkamEva madhyAdapi lOkA utthAya ziSyagaNam apahantuM viparItam upadEkSyantItyahaM jAnAmi|
ⅩⅩⅪ iti hEtO ryUyaM sacaitanyAH santastiSTata, ahanjca sAzrupAtaH san vatsaratrayaM yAvad divAnizaM pratijanaM bOdhayituM na nyavarttE tadapi smarata|
ⅩⅩⅫ idAnIM hE bhrAtarO yuSmAkaM niSThAM janayituM pavitrIkRtalOkAnAM madhyE'dhikAranjca dAtuM samarthO ya IzvarastasyAnugrahasya yO vAdazca tayOrubhayO ryuSmAn samArpayam|
ⅩⅩⅩⅢ kasyApi svarNaM rUpyaM vastraM vA prati mayA lObhO na kRtaH|
ⅩⅩⅩⅣ kintu mama matsahacaralOkAnAnjcAvazyakavyayAya madIyamidaM karadvayam azrAmyad Etad yUyaM jAnItha|
ⅩⅩⅩⅤ anEna prakArENa grahaNad dAnaM bhadramiti yadvAkyaM prabhu ryIzuH kathitavAn tat smarttuM daridralOkAnAmupakArArthaM zramaM karttunjca yuSmAkam ucitam EtatsarvvaM yuSmAnaham upadiSTavAn|
ⅩⅩⅩⅥ EtAM kathAM kathayitvA sa jAnunI pAtayitvA sarvaiH saha prArthayata|
ⅩⅩⅩⅦ tEna tE krandrantaH
ⅩⅩⅩⅧ puna rmama mukhaM na drakSyatha vizESata ESA yA kathA tEnAkathi tatkAraNAt zOkaM vilApanjca kRtvA kaNThaM dhRtvA cumbitavantaH| pazcAt tE taM pOtaM nItavantaH|