ⅩⅩⅣ
Ⅰ panjcabhyO dinEbhyaH paraM hanAnIyanAmA mahAyAjakO'dhipatEH samakSaM paulasya prAtikUlyEna nivEdayituM tartullanAmAnaM kanjcana vaktAraM prAcInajanAMzca sagginaH kRtvA kaisariyAnagaram Agacchat|
Ⅱ tataH paulE samAnItE sati tartullastasyApavAdakathAM kathayitum Arabhata hE mahAmahimaphIlikSa bhavatO vayam atinirvvighnaM kAlaM yApayAmO bhavataH pariNAmadarzitayA EtaddEzIyAnAM bahUni maggalAni ghaTitAni,
Ⅲ iti hEtO rvayamatikRtajnjAH santaH sarvvatra sarvvadA bhavatO guNAn gAyamaH|
Ⅳ kintu bahubhiH kathAbhi rbhavantaM yEna na viranjjayAmi tasmAd vinayE bhavAn banukampya madalpakathAM zRNOtu|
Ⅴ ESa mahAmArIsvarUpO nAsaratIyamatagrAhisaMghAtasya mukhyO bhUtvA sarvvadEzESu sarvvESAM yihUdIyAnAM rAjadrOhAcaraNapravRttiM janayatItyasmAbhi rnizcitaM|
Ⅵ sa mandiramapi azuci karttuM cESTitavAn; iti kAraNAd vayam EnaM dhRtvA svavyavasthAnusArENa vicArayituM prAvarttAmahi;
Ⅶ kintu luSiyaH sahasrasEnApatirAgatya balAd asmAkaM karEbhya EnaM gRhItvA
Ⅷ EtasyApavAdakAn bhavataH samIpam Agantum AjnjApayat| vayaM yasmin tamapavAdAmO bhavatA padapavAdakathAyAM vicAritAyAM satyAM sarvvaM vRttAntaM vEdituM zakSyatE|
Ⅸ tatO yihUdIyA api svIkRtya kathitavanta ESA kathA pramANam|
Ⅹ adhipatau kathAM kathayituM paulaM pratIggitaM kRtavati sa kathitavAn bhavAn bahUn vatsarAn yAvad EtaddEzasya zAsanaM karOtIti vijnjAya pratyuttaraM dAtum akSObhO'bhavam|
Ⅺ adya kEvalaM dvAdaza dinAni yAtAni, aham ArAdhanAM karttuM yirUzAlamanagaraM gatavAn ESA kathA bhavatA jnjAtuM zakyatE;
Ⅻ kintvibhE mAM madhyEmandiraM kEnApi saha vitaNPAM kurvvantaM kutrApi bhajanabhavanE nagarE vA lOkAn kupravRttiM janayantuM na dRSTavantaH|
ⅩⅢ idAnIM yasmin yasmin mAm apavadantE tasya kimapi pramANaM dAtuM na zaknuvanti|
ⅩⅣ kintu bhaviSyadvAkyagranthE vyavasthAgranthE ca yA yA kathA likhitAstE tAsu sarvvAsu vizvasya yanmatam imE vidharmmaM jAnanti tanmatAnusArENAhaM nijapitRpuruSANAm Izvaram ArAdhayAmItyahaM bhavataH samakSam aggIkarOmi|
ⅩⅤ dhArmmikANAm adhArmmikANAnjca pramItalOkAnAmEvOtthAnaM bhaviSyatIti kathAmimE svIkurvvanti tathAhamapi tasmin IzvarE pratyAzAM karOmi;
ⅩⅥ Izvarasya mAnavAnAnjca samIpE yathA nirdOSO bhavAmi tadarthaM satataM yatnavAn asmi|
ⅩⅦ bahuSu vatsarESu gatESu svadEzIyalOkAnAM nimittaM dAnIyadravyANi naivEdyAni ca samAdAya punarAgamanaM kRtavAn|
ⅩⅧ tatOhaM zuci rbhUtvA lOkAnAM samAgamaM kalahaM vA na kAritavAn tathApyAziyAdEzIyAH kiyantO yihudIyalOkA madhyEmandiraM mAM dhRtavantaH|
ⅩⅨ mamOpari yadi kAcidapavAdakathAsti tarhi bhavataH samIpam upasthAya tESAmEva sAkSyadAnam ucitam|
ⅩⅩ nOcEt pUrvvE mahAsabhAsthAnAM lOkAnAM sannidhau mama daNPAyamAnatvasamayE, ahamadya mRtAnAmutthAnE yuSmAbhi rvicAritOsmi,
ⅩⅪ tESAM madhyE tiSThannahaM yAmimAM kathAmuccaiH svarENa kathitavAn tadanyO mama kOpi dOSO'labhyata na vEti varam EtE samupasthitalOkA vadantu|
ⅩⅫ tadA phIlikSa EtAM kathAM zrutvA tanmatasya vizESavRttAntaM vijnjAtuM vicAraM sthagitaM kRtvA kathitavAn luSiyE sahasrasEnApatau samAyAtE sati yuSmAkaM vicAram ahaM niSpAdayiSyAmi|
ⅩⅩⅢ anantaraM bandhanaM vinA paulaM rakSituM tasya sEvanAya sAkSAtkaraNAya vA tadIyAtmIyabandhujanAn na vArayitunjca zamasEnApatim AdiSTavAn|
ⅩⅩⅣ alpadinAt paraM phIlikSO'dhipati rdruSillAnAmnA yihUdIyayA svabhAryyayA sahAgatya paulamAhUya tasya mukhAt khrISTadharmmasya vRttAntam azrauSIt|
ⅩⅩⅤ paulEna nyAyasya parimitabhOgasya caramavicArasya ca kathAyAM kathitAyAM satyAM phIlikSaH kampamAnaH san vyAharad idAnIM yAhi, aham avakAzaM prApya tvAm AhUsyAmi|
ⅩⅩⅥ muktipraptyarthaM paulEna mahyaM mudrAdAsyantE iti patyAzAM kRtvA sa punaH punastamAhUya tEna sAkaM kathOpakathanaM kRtavAn|
ⅩⅩⅦ kintu vatsaradvayAt paraM parkiyaphISTa phAlikSasya padaM prAptE sati phIlikSO yihUdIyAn santuSTAn cikIrSan paulaM baddhaM saMsthApya gatavAn|