1 karinthinaH patraM
Ⅰ yAvantaH pavitrA lOkAH svESAm asmAkanjca vasatisthAnESvasmAkaM prabhO ryIzOH khrISTasya nAmnA prArthayantE taiH sahAhUtAnAM khrISTEna yIzunA pavitrIkRtAnAM lOkAnAM ya IzvarIyadharmmasamAjaH karinthanagarE vidyatE
Ⅱ taM pratIzvarasyEcchayAhUtO yIzukhrISTasya prEritaH paulaH sOsthininAmA bhrAtA ca patraM likhati|
Ⅲ asmAkaM pitrEzvarENa prabhunA yIzukhrISTEna ca prasAdaH zAntizca yuSmabhyaM dIyatAM|
Ⅳ IzvarO yIzukhrISTEna yuSmAn prati prasAdaM prakAzitavAn, tasmAdahaM yuSmannimittaM sarvvadA madIyEzvaraM dhanyaM vadAmi|
Ⅴ khrISTasambandhIyaM sAkSyaM yuSmAkaM madhyE yEna prakArENa sapramANam abhavat
Ⅵ tEna yUyaM khrISTAt sarvvavidhavaktRtAjnjAnAdIni sarvvadhanAni labdhavantaH|
Ⅶ tatO'smatprabhO ryIzukhrISTasya punarAgamanaM pratIkSamANAnAM yuSmAkaM kasyApi varasyAbhAvO na bhavati|
Ⅷ aparam asmAkaM prabhO ryIzukhrISTasya divasE yUyaM yannirddOSA bhavEta tadarthaM saEva yAvadantaM yuSmAn susthirAn kariSyati|
Ⅸ ya IzvaraH svaputrasyAsmatprabhO ryIzukhrISTasyAMzinaH karttuM yuSmAn AhUtavAn sa vizvasanIyaH|
Ⅹ hE bhrAtaraH, asmAkaM prabhuyIzukhrISTasya nAmnA yuSmAn vinayE'haM sarvvai ryuSmAbhirEkarUpANi vAkyAni kathyantAM yuSmanmadhyE bhinnasagghAtA na bhavantu manOvicArayOraikyEna yuSmAkaM siddhatvaM bhavatu|
Ⅺ hE mama bhrAtarO yuSmanmadhyE vivAdA jAtA iti vArttAmahaM klOyyAH parijanai rjnjApitaH|
Ⅻ mamAbhiprEtamidaM yuSmAkaM kazcit kazcid vadati paulasya ziSyO'ham ApallOH ziSyO'haM kaiphAH ziSyO'haM khrISTasya ziSyO'hamiti ca|
ⅩⅢ khrISTasya kiM vibhEdaH kRtaH? paulaH kiM yuSmatkRtE kruzE hataH? paulasya nAmnA vA yUyaM kiM majjitAH?
ⅩⅣ kriSpagAyau vinA yuSmAkaM madhyE'nyaH kO'pi mayA na majjita iti hEtOraham IzvaraM dhanyaM vadAmi|
ⅩⅤ EtEna mama nAmnA mAnavA mayA majjitA iti vaktuM kEnApi na zakyatE|
ⅩⅥ aparaM stiphAnasya parijanA mayA majjitAstadanyaH kazcid yanmayA majjitastadahaM na vEdmi|
ⅩⅦ khrISTEnAhaM majjanArthaM na prEritaH kintu susaMvAdasya pracArArthamEva; sO'pi vAkpaTutayA mayA na pracAritavyaH, yatastathA pracAritE khrISTasya kruzE mRtyuH phalahInO bhaviSyati|
ⅩⅧ yatO hEtO ryE vinazyanti tE tAM kruzasya vArttAM pralApamiva manyantE kinjca paritrANaM labhamAnESvasmAsu sA IzvarIyazaktisvarUpA|
ⅩⅨ tasmAditthaM likhitamAstE, jnjAnavatAntu yat jnjAnaM tanmayA nAzayiSyatE| vilOpayiSyatE tadvad buddhi rbaddhimatAM mayA||
ⅩⅩ jnjAnI kutra? zAstrI vA kutra? ihalOkasya vicAratatparO vA kutra? ihalOkasya jnjAnaM kimIzvarENa mOhIkRtaM nahi?
ⅩⅪ Izvarasya jnjAnAd ihalOkasya mAnavAH svajnjAnEnEzvarasya tattvabOdhaM na prAptavantastasmAd IzvaraH pracArarUpiNA pralApEna vizvAsinaH paritrAtuM rOcitavAn|
ⅩⅫ yihUdIyalOkA lakSaNAni didRkSanti bhinnadEzIyalOkAstu vidyAM mRgayantE,
ⅩⅩⅢ vayanjca kruzE hataM khrISTaM pracArayAmaH| tasya pracArO yihUdIyai rvighna iva bhinnadEzIyaizca pralApa iva manyatE,
ⅩⅩⅣ kintu yihUdIyAnAM bhinnadEzIyAnAnjca madhyE yE AhUtAstESu sa khrISTa IzvarIyazaktirivEzvarIyajnjAnamiva ca prakAzatE|
ⅩⅩⅤ yata IzvarE yaH pralApa ArOpyatE sa mAnavAtiriktaM jnjAnamEva yacca daurbbalyam Izvara ArOpyatE tat mAnavAtiriktaM balamEva|
ⅩⅩⅥ hE bhrAtaraH, AhUtayuSmadgaNO yaSmAbhirAlOkyatAM tanmadhyE sAMsArikajnjAnEna jnjAnavantaH parAkramiNO vA kulInA vA bahavO na vidyantE|
ⅩⅩⅦ yata IzvarO jnjAnavatastrapayituM mUrkhalOkAn rOcitavAn balAni ca trapayitum IzvarO durbbalAn rOcitavAn|
ⅩⅩⅧ tathA varttamAnalOkAn saMsthitibhraSTAn karttum IzvarO jagatO'pakRSTAn hEyAn avarttamAnAMzcAbhirOcitavAn|
ⅩⅩⅨ tata Izvarasya sAkSAt kEnApyAtmazlAghA na karttavyA|
ⅩⅩⅩ yUyanjca tasmAt khrISTE yIzau saMsthitiM prAptavantaH sa IzvarAd yuSmAkaM jnjAnaM puNyaM pavitratvaM muktizca jAtA|
ⅩⅩⅪ ataEva yadvad likhitamAstE tadvat, yaH kazcit zlAghamAnaH syAt zlAghatAM prabhunA sa hi|