Ⅰ yUyaM mamAjnjAnatAM kSaNaM yAvat sOPhum arhatha, ataH sA yuSmAbhiH sahyatAM|
Ⅱ IzvarE mamAsaktatvAd ahaM yuSmAnadhi tapE yasmAt satIM kanyAmiva yuSmAn Ekasmin varE'rthataH khrISTE samarpayitum ahaM vAgdAnam akArSaM|
Ⅲ kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|
Ⅳ asmAbhiranAkhyApitO'paraH kazcid yIzu ryadi kEnacid AgantukEnAkhyApyatE yuSmAbhiH prAgalabdha AtmA vA yadi labhyatE prAgagRhItaH susaMvAdO vA yadi gRhyatE tarhi manyE yUyaM samyak sahiSyadhvE|
Ⅴ kintu mukhyEbhyaH prEritEbhyO'haM kEnacit prakArENa nyUnO nAsmIti budhyE|
Ⅵ mama vAkpaTutAyA nyUnatvE satyapi jnjAnasya nyUnatvaM nAsti kintu sarvvaviSayE vayaM yuSmadgOcarE prakAzAmahE|
Ⅶ yuSmAkam unnatyai mayA namratAM svIkRtyEzvarasya susaMvAdO vinA vEtanaM yuSmAkaM madhyE yad aghOSyata tEna mayA kiM pApam akAri?
Ⅷ yuSmAkaM sEvanAyAham anyasamitibhyO bhRti gRhlan dhanamapahRtavAn,
Ⅸ yadA ca yuSmanmadhyE'va'rttE tadA mamArthAbhAvE jAtE yuSmAkaM kO'pi mayA na pIPitaH; yatO mama sO'rthAbhAvO mAkidaniyAdEzAd Agatai bhrAtRbhi nyavAryyata, itthamahaM kkApi viSayE yathA yuSmAsu bhArO na bhavAmi tathA mayAtmarakSA kRtA karttavyA ca|
Ⅹ khrISTasya satyatA yadi mayi tiSThati tarhi mamaiSA zlAghA nikhilAkhAyAdEzE kEnApi na rOtsyatE|
Ⅺ Etasya kAraNaM kiM? yuSmAsu mama prEma nAstyEtat kiM tatkAraNaM? tad IzvarO vEtti|
Ⅻ yE chidramanviSyanti tE yat kimapi chidraM na labhantE tadarthamEva tat karmma mayA kriyatE kAriSyatE ca tasmAt tE yEna zlAghantE tEnAsmAkaM samAnA bhaviSyanti|
ⅩⅢ tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|
ⅩⅣ taccAzcaryyaM nahi; yataH svayaM zayatAnapi tEjasvidUtasya vEzaM dhArayati,
ⅩⅤ tatastasya paricArakA api dharmmaparicArakANAM vEzaM dhArayantItyadbhutaM nahi; kintu tESAM karmmANi yAdRzAni phalAnyapi tAdRzAni bhaviSyanti|
ⅩⅥ ahaM puna rvadAmi kO'pi mAM nirbbOdhaM na manyatAM kinjca yadyapi nirbbOdhO bhavEyaM tathApi yUyaM nirbbOdhamiva mAmanugRhya kSaNaikaM yAvat mamAtmazlAghAm anujAnIta|
ⅩⅦ EtasyAH zlAghAyA nimittaM mayA yat kathitavyaM tat prabhunAdiSTEnEva kathyatE tannahi kintu nirbbOdhEnEva|
ⅩⅧ aparE bahavaH zArIrikazlAghAM kurvvatE tasmAd ahamapi zlAghiSyE|
ⅩⅨ buddhimantO yUyaM sukhEna nirbbOdhAnAm AcAraM sahadhvE|
ⅩⅩ kO'pi yadi yuSmAn dAsAn karOti yadi vA yuSmAkaM sarvvasvaM grasati yadi vA yuSmAn harati yadi vAtmAbhimAnI bhavati yadi vA yuSmAkaM kapOlam Ahanti tarhi tadapi yUyaM sahadhvE|
ⅩⅪ daurbbalyAd yuSmAbhiravamAnitA iva vayaM bhASAmahE, kintvaparasya kasyacid yEna pragalbhatA jAyatE tEna mamApi pragalbhatA jAyata iti nirbbOdhEnEva mayA vaktavyaM|
ⅩⅫ tE kim ibrilOkAH? ahamapIbrI| tE kim isrAyElIyAH? ahamapIsrAyElIyaH| tE kim ibrAhImO vaMzAH? ahamapIbrAhImO vaMzaH|
ⅩⅩⅢ tE kiM khrISTasya paricArakAH? ahaM tEbhyO'pi tasya mahAparicArakaH; kintu nirbbOdha iva bhASE, tEbhyO'pyahaM bahuparizramE bahuprahArE bahuvAraM kArAyAM bahuvAraM prANanAzasaMzayE ca patitavAn|
ⅩⅩⅣ yihUdIyairahaM panjcakRtva UnacatvAriMzatprahArairAhatastrirvEtrAghAtam EkakRtvaH prastarAghAtanjca praptavAn|
ⅩⅩⅤ vAratrayaM pOtabhanjjanEna kliSTO'ham agAdhasalilE dinamEkaM rAtrimEkAnjca yApitavAn|
ⅩⅩⅥ bahuvAraM yAtrAbhi rnadInAM sagkaTai rdasyUnAM sagkaTaiH svajAtIyAnAM sagkaTai rbhinnajAtIyAnAM sagkaTai rnagarasya sagkaTai rmarubhUmEH sagkaTai sAgarasya sagkaTai rbhAktabhrAtRNAM sagkaTaizca
ⅩⅩⅦ parizramaklEzAbhyAM vAraM vAraM jAgaraNEna kSudhAtRSNAbhyAM bahuvAraM nirAhArENa zItanagnatAbhyAnjcAhaM kAlaM yApitavAn|
ⅩⅩⅧ tAdRzaM naimittikaM duHkhaM vinAhaM pratidinam AkulO bhavAmi sarvvAsAM samitInAM cintA ca mayi varttatE|
ⅩⅩⅨ yEnAhaM na durbbalIbhavAmi tAdRzaM daurbbalyaM kaH pApnOti?
ⅩⅩⅩ yadi mayA zlAghitavyaM tarhi svadurbbalatAmadhi zlAghiSyE|
ⅩⅩⅪ mayA mRSAvAkyaM na kathyata iti nityaM prazaMsanIyO'smAkaM prabhO ryIzukhrISTasya tAta IzvarO jAnAti|
ⅩⅩⅫ dammESakanagarE'ritArAjasya kAryyAdhyakSO mAM dharttum icchan yadA sainyaistad dammESakanagaram arakSayat
ⅩⅩⅩⅢ tadAhaM lOkaiH piTakamadhyE prAcIragavAkSENAvarOhitastasya karAt trANaM prApaM|