Ⅰ tasya sahAyA vayaM yuSmAn prArthayAmahE, IzvarasyAnugrahO yuSmAbhi rvRthA na gRhyatAM|
Ⅱ tEnOktamEtat, saMzrOSyAmi zubhE kAlE tvadIyAM prArthanAm ahaM| upakAraM kariSyAmi paritrANadinE tava| pazyatAyaM zubhakAlaH pazyatEdaM trANadinaM|
Ⅲ asmAkaM paricaryyA yanniSkalagkA bhavEt tadarthaM vayaM kutrApi vighnaM na janayAmaH,
Ⅳ kintu pracurasahiSNutA klEzO dainyaM vipat tAPanA kArAbandhanaM nivAsahInatvaM parizramO jAgaraNam upavasanaM
Ⅴ nirmmalatvaM jnjAnaM mRduzIlatA hitaiSitA
Ⅵ pavitra AtmA niSkapaTaM prEma satyAlApa IzvarIyazakti
Ⅶ rdakSiNavAmAbhyAM karAbhyAM dharmmAstradhAraNaM
Ⅷ mAnApamAnayOrakhyAtisukhyAtyO rbhAgitvam EtaiH sarvvairIzvarasya prazaMsyAn paricArakAn svAn prakAzayAmaH|
Ⅸ bhramakasamA vayaM satyavAdinO bhavAmaH, aparicitasamA vayaM suparicitA bhavAmaH, mRtakalpA vayaM jIvAmaH, daNPyamAnA vayaM na hanyAmahE,
Ⅹ zOkayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akinjcanAzca vayaM sarvvaM dhArayAmaH|
Ⅺ hE karinthinaH, yuSmAkaM prati mamAsyaM muktaM mamAntaHkaraNAnjca vikasitaM|
Ⅻ yUyaM mamAntarE na sagkOcitAH kinjca yUyamEva sagkOcitacittAH|
ⅩⅢ kintu mahyaM nyAyyaphaladAnArthaM yuSmAbhirapi vikasitai rbhavitavyam ityahaM nijabAlakAniva yuSmAn vadAmi|
ⅩⅣ aparam apratyayibhiH sArddhaM yUyam EkayugE baddhA mA bhUta, yasmAd dharmmAdharmmayOH kaH sambandhO'sti? timirENa sarddhaM prabhAyA vA kA tulanAsti?
ⅩⅤ bilIyAladEvEna sAkaM khrISTasya vA kA sandhiH? avizvAsinA sArddhaM vA vizvAsilOkasyAMzaH kaH?
ⅩⅥ Izvarasya mandirENa saha vA dEvapratimAnAM kA tulanA? amarasyEzvarasya mandiraM yUyamEva| IzvarENa taduktaM yathA, tESAM madhyE'haM svAvAsaM nidhAsyAmi tESAM madhyE ca yAtAyAtaM kurvvan tESAm IzvarO bhaviSyAmi tE ca mallOkA bhaviSyanti|
ⅩⅦ atO hEtOH paramEzvaraH kathayati yUyaM tESAM madhyAd bahirbhUya pRthag bhavata, kimapyamEdhyaM na spRzata; tEnAhaM yuSmAn grahISyAmi,
ⅩⅧ yuSmAkaM pitA bhaviSyAmi ca, yUyanjca mama kanyAputrA bhaviSyathEti sarvvazaktimatA paramEzvarENOktaM|