Ⅰ pavitralOkAnAm upakArArthakasEvAmadhi yuSmAn prati mama likhanaM niSprayOjanaM|
Ⅱ yata AkhAyAdEzasthA lOkA gatavarSam Arabhya tatkAryya udyatAH santIti vAkyEnAhaM mAkidanIyalOkAnAM samIpE yuSmAkaM yAm icchukatAmadhi zlAghE tAm avagatO'smi yuSmAkaM tasmAd utsAhAccAparESAM bahUnAm udyOgO jAtaH|
Ⅲ kinjcaitasmin yuSmAn adhyasmAkaM zlAghA yad atathyA na bhavEt yUyanjca mama vAkyAnusArAd yad udyatAstiSThEta tadarthamEva tE bhrAtarO mayA prESitAH|
Ⅳ yasmAt mayA sArddhaM kaizcit mAkidanIyabhrAtRbhirAgatya yUyamanudyatA iti yadi dRzyatE tarhi tasmAd dRPhavizvAsAd yuSmAkaM lajjA janiSyata ityasmAbhi rna vaktavyaM kintvasmAkamEva lajjA janiSyatE|
Ⅴ ataH prAk pratijnjAtaM yuSmAkaM dAnaM yat sanjcitaM bhavEt tacca yad grAhakatAyAH phalam abhUtvA dAnazIlatAyA Eva phalaM bhavEt tadarthaM mamAgrE gamanAya tatsanjcayanAya ca tAn bhrAtRn AdESTumahaM prayOjanam amanyE|
Ⅵ aparamapi vyAharAmi kEnacit kSudrabhAvEna bIjESUptESu svalpAni zasyAni karttiSyantE, kinjca kEnacid bahudabhavEna bIjESUptESu bahUni zasyAni karttiSyantE|
Ⅶ EkaikEna svamanasi yathA nizcIyatE tathaiva dIyatAM kEnApi kAtarENa bhItEna vA na dIyatAM yata IzvarO hRSTamAnasE dAtari prIyatE|
Ⅷ aparam IzvarO yuSmAn prati sarvvavidhaM bahupradaM prasAdaM prakAzayitum arhati tEna yUyaM sarvvaviSayE yathESTaM prApya sarvvENa satkarmmaNA bahuphalavantO bhaviSyatha|
Ⅸ Etasmin likhitamAstE, yathA, vyayatE sa janO rAyaM durgatEbhyO dadAti ca| nityasthAyI ca taddharmmaH
Ⅹ bIjaM bhEjanIyam annanjca vaptrE yEna vizrANyatE sa yuSmabhyam api bIjaM vizrANya bahulIkariSyati yuSmAkaM dharmmaphalAni varddhayiSyati ca|
Ⅺ tEna sarvvaviSayE sadhanIbhUtai ryuSmAbhiH sarvvaviSayE dAnazIlatAyAM prakAzitAyAm asmAbhirIzvarasya dhanyavAdaH sAdhayiSyatE|
Ⅻ EtayOpakArasEvayA pavitralOkAnAm arthAbhAvasya pratIkArO jAyata iti kEvalaM nahi kintvIzcarasya dhanyavAdO'pi bAhulyEnOtpAdyatE|
ⅩⅢ yata EtasmAd upakArakaraNAd yuSmAkaM parIkSitatvaM buddhvA bahubhiH khrISTasusaMvAdAggIkaraNE yuSmAkam AjnjAgrAhitvAt tadbhAgitvE ca tAn aparAMzca prati yuSmAkaM dAtRtvAd Izvarasya dhanyavAdaH kAriSyatE,
ⅩⅣ yuSmadarthaM prArthanAM kRtvA ca yuSmAsvIzvarasya gariSThAnugrahAd yuSmAsu taiH prEma kAriSyatE|
ⅩⅤ aparam IzvarasyAnirvvacanIyadAnAt sa dhanyO bhUyAt|