Ⅰ yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
Ⅱ phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|
Ⅲ yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|
Ⅳ kO'pi yuSmAn vinayavAkyEna yanna vanjcayEt tadartham EtAni mayA kathyantE|
Ⅴ yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|
Ⅵ atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|
Ⅶ tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|
Ⅷ sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
Ⅸ yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|
Ⅹ yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,
Ⅺ tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA
Ⅻ majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|
ⅩⅢ sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,
ⅩⅣ yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|
ⅩⅤ kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|
ⅩⅥ atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|
ⅩⅦ yata EtAni chAyAsvarUpANi kintu satyA mUrttiH khrISTaH|
ⅩⅧ aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san
ⅩⅨ sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|
ⅩⅩ yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yaiै rdravyai rbhOgEna kSayaM gantavyaM
ⅩⅪ tAni mA spRza mA bhuMkSva mA gRhANEti mAnavairAdiSTAn zikSitAMzca vidhIn
ⅩⅫ AcarantO yUyaM kutaH saMsArE jIvanta iva bhavatha?
ⅩⅩⅢ tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|