Ⅰ atO bandirahaM prabhO rnAmnA yuSmAn vinayE yUyaM yEnAhvAnEnAhUtAstadupayuktarUpENa
Ⅱ sarvvathA namratAM mRdutAM titikSAM parasparaM pramnA sahiSNutAnjcAcarata|
Ⅲ praNayabandhanEna cAtmana EैkyaM rakSituM yatadhvaM|
Ⅳ yUyam EkazarIrA EkAtmAnazca tadvad AhvAnEna yUyam EkapratyAzAprAptayE samAhUtAH|
Ⅴ yuSmAkam EkaH prabhurEkO vizvAsa EkaM majjanaM, sarvvESAM tAtaH
Ⅵ sarvvOparisthaH sarvvavyApI sarvvESAM yuSmAkaM madhyavarttI caika Izvara AstE|
Ⅶ kintu khrISTasya dAnaparimANAnusArAd asmAkam Ekaikasmai vizESO varO'dAyi|
Ⅷ yathA likhitam AstE, "Urddhvam Aruhya jEtRn sa vijitya bandinO'karOt| tataH sa manujEbhyO'pi svIyAn vyazrANayad varAn||"
Ⅸ Urddhvam AruhyEtivAkyasyAyamarthaH sa pUrvvaM pRthivIrUpaM sarvvAdhaHsthitaM sthAnam avatIrNavAn;
Ⅹ yazcAvatIrNavAn sa Eva svargANAm uparyyuparyyArUPhavAn yataH sarvvANi tEna pUrayitavyAni|
Ⅺ sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|
Ⅻ yAvad vayaM sarvvE vizvAsasyEzvaraputraviSayakasya tattvajnjAnasya caikyaM sampUrNaM puruSarthanjcArthataH khrISTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat
ⅩⅢ sa paricaryyAkarmmasAdhanAya khrISTasya zarIrasya niSThAyai ca pavitralOkAnAM siddhatAyAstAdRzam upAyaM nizcitavAn|
ⅩⅣ ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,
ⅩⅤ prEmnA satyatAm AcaradbhiH sarvvaviSayE khrISTam uddizya varddhitavyanjca, yataH sa mUrddhA,
ⅩⅥ tasmAccaikaikasyAggasya svasvaparimANAnusArENa sAhAyyakaraNAd upakArakaiH sarvvaiH sandhibhiH kRtsnasya zarIrasya saMyOgE sammilanE ca jAtE prEmnA niSThAM labhamAnaM kRtsnaM zarIraM vRddhiM prApnOti|
ⅩⅦ yuSmAn ahaM prabhunEdaM bravImyAdizAmi ca, anyE bhinnajAtIyA iva yUyaM pUna rmAcarata|
ⅩⅧ yatastE svamanOmAyAm AcarantyAntarikAjnjAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,
ⅩⅨ svAn caitanyazUnyAn kRtvA ca lObhEna sarvvavidhAzaucAcaraNAya lampaTatAyAM svAn samarpitavantaH|
ⅩⅩ kintu yUyaM khrISTaM na tAdRzaM paricitavantaH,
ⅩⅪ yatO yUyaM taM zrutavantO yA satyA zikSA yIzutO labhyA tadanusArAt tadIyOpadEzaM prAptavantazcEti manyE|
ⅩⅫ tasmAt pUrvvakAlikAcArakArI yaH purAtanapuruSO mAyAbhilASai rnazyati taM tyaktvA yuSmAbhi rmAnasikabhAvO nUtanIkarttavyaH,
ⅩⅩⅢ yO navapuruSa IzvarAnurUpENa puNyEna satyatAsahitEna
ⅩⅩⅣ dhArmmikatvEna ca sRSTaH sa Eva paridhAtavyazca|
ⅩⅩⅤ atO yUyaM sarvvE mithyAkathanaM parityajya samIpavAsibhiH saha satyAlApaM kuruta yatO vayaM parasparam aggapratyaggA bhavAmaH|
ⅩⅩⅥ aparaM krOdhE jAtE pApaM mA kurudhvam, azAntE yuSmAkaM rOSEsUryyO'staM na gacchatu|
ⅩⅩⅦ aparaM zayatAnE sthAnaM mA datta|
ⅩⅩⅧ cOraH punazcairyyaM na karOtu kintu dInAya dAnE sAmarthyaM yajjAyatE tadarthaM svakarAbhyAM sadvRttyA parizramaM karOtu|
ⅩⅩⅨ aparaM yuSmAkaM vadanEbhyaH kO'pi kadAlApO na nirgacchatu, kintu yEna zrOturupakArO jAyatE tAdRzaH prayOjanIyaniSThAyai phaladAyaka AlApO yuSmAkaM bhavatu|
ⅩⅩⅩ aparanjca yUyaM muktidinaparyyantam Izvarasya yEna pavitrENAtmanA mudrayAgkitA abhavata taM zOkAnvitaM mA kuruta|
ⅩⅩⅪ aparaM kaTuvAkyaM rOSaH kOSaH kalahO nindA sarvvavidhadvESazcaitAni yuSmAkaM madhyAd dUrIbhavantu|
ⅩⅩⅫ yUyaM parasparaM hitaiSiNaH kOmalAntaHkaraNAzca bhavata| aparam IzvaraH khrISTEna yadvad yuSmAkaM dOSAn kSamitavAn tadvad yUyamapi parasparaM kSamadhvaM|