Ⅰ anantaraM caturdazasu vatsarESu gatESvahaM barNabbA saha yirUzAlamanagaraM punaragacchaM, tadAnOM tItamapi svasagginam akaravaM|
Ⅱ tatkAlE'ham IzvaradarzanAd yAtrAm akaravaM mayA yaH parizramO'kAri kAriSyatE vA sa yanniSphalO na bhavEt tadarthaM bhinnajAtIyAnAM madhyE mayA ghOSyamANaH susaMvAdastatratyEbhyO lOkEbhyO vizESatO mAnyEbhyO narEbhyO mayA nyavEdyata|
Ⅲ tatO mama sahacarastItO yadyapi yUnAnIya AsIt tathApi tasya tvakchEdO'pyAvazyakO na babhUva|
Ⅳ yatazchalEnAgatA asmAn dAsAn karttum icchavaH katipayA bhAktabhrAtaraH khrISTEna yIzunAsmabhyaM dattaM svAtantryam anusandhAtuM cArA iva samAjaM prAvizan|
Ⅴ ataH prakRtE susaMvAdE yuSmAkam adhikArO yat tiSThEt tadarthaM vayaM daNPaikamapi yAvad AjnjAgrahaNEna tESAM vazyA nAbhavAma|
Ⅵ parantu yE lOkA mAnyAstE yE kEcid bhavEyustAnahaM na gaNayAmi yata IzvaraH kasyApi mAnavasya pakSapAtaM na karOti, yE ca mAnyAstE mAM kimapi navInaM nAjnjApayan|
Ⅶ kintu chinnatvacAM madhyE susaMvAdapracAraNasya bhAraH pitari yathA samarpitastathaivAcchinnatvacAM madhyE susaMvAdapracAraNasya bhArO mayi samarpita iti tai rbubudhE|
Ⅷ yatazchinnatvacAM madhyE prEritatvakarmmaNE yasya yA zaktiH pitaramAzritavatI tasyaiva sA zakti rbhinnajAtIyAnAM madhyE tasmai karmmaNE mAmapyAzritavatI|
Ⅸ atO mahyaM dattam anugrahaM pratijnjAya stambhA iva gaNitA yE yAkUb kaiphA yOhan caitE sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAnjca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,
Ⅹ kEvalaM daridrA yuvAbhyAM smaraNIyA iti| atastadEva karttum ahaM yatE sma|
Ⅺ aparam AntiyakhiyAnagaraM pitara AgatE'haM tasya dOSitvAt samakSaM tam abhartsayaM|
Ⅻ yataH sa pUrvvam anyajAtIyaiH sArddham AhAramakarOt tataH paraM yAkUbaH samIpAt katipayajanESvAgatESu sa chinnatvagmanuSyEbhyO bhayEna nivRtya pRthag abhavat|
ⅩⅢ tatO'parE sarvvE yihUdinO'pi tEna sArddhaM kapaTAcAram akurvvan barNabbA api tESAM kApaTyEna vipathagAmyabhavat|
ⅩⅣ tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?
ⅩⅤ AvAM janmanA yihUdinau bhavAvO bhinnajAtIyau pApinau na bhavAvaH
ⅩⅥ kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|
ⅩⅦ parantu yIzunA puNyaprAptayE yatamAnAvapyAvAM yadi pApinau bhavAvastarhi kiM vaktavyaM? khrISTaH pApasya paricAraka iti? tanna bhavatu|
ⅩⅧ mayA yad bhagnaM tad yadi mayA punarnirmmIyatE tarhi mayaivAtmadOSaH prakAzyatE|
ⅩⅨ ahaM yad IzvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriyE|
ⅩⅩ khrISTEna sArddhaM kruzE hatO'smi tathApi jIvAmi kintvahaM jIvAmIti nahi khrISTa Eva madanta rjIvati| sAmprataM sazarIrENa mayA yajjIvitaM dhAryyatE tat mama dayAkAriNi madarthaM svIyaprANatyAgini cEzvaraputrE vizvasatA mayA dhAryyatE|
ⅩⅪ ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|