Ⅰ hE bhrAtaraH, yuSmAkaM kazcid yadi kasmiMzcit pApE patati tarhyAtmikabhAvayuktai ryuSmAbhistitikSAbhAvaM vidhAya sa punarutthApyatAM yUyamapi yathA tAdRkparIkSAyAM na patatha tathA sAvadhAnA bhavata|
Ⅱ yuSmAkam EkaikO janaH parasya bhAraM vahatvanEna prakArENa khrISTasya vidhiM pAlayata|
Ⅲ yadi kazcana kSudraH san svaM mahAntaM manyatE tarhi tasyAtmavanjcanA jAyatE|
Ⅳ ata EkaikEna janEna svakIyakarmmaNaH parIkSA kriyatAM tEna paraM nAlOkya kEvalam AtmAlOkanAt tasya zlaghA sambhaviSyati|
Ⅴ yata EkaikOे janaH svakIyaM bhAraM vakSyati|
Ⅵ yO janO dharmmOpadEzaM labhatE sa upadESTAraM svIyasarvvasampattE rbhAginaM karOtu|
Ⅶ yuSmAkaM bhrAnti rna bhavatu, IzvarO nOpahasitavyaH, yEna yad bIjam upyatE tEna tajjAtaM zasyaM karttiSyatE|
Ⅷ svazarIrArthaM yEna bIjam upyatE tEna zarIrAd vinAzarUpaM zasyaM lapsyatE kintvAtmanaH kRtE yEna bIjam upyatE tEnAtmatO'nantajIvitarUpaM zasyaM lapsyatE|
Ⅸ satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|
Ⅹ atO yAvat samayastiSThati tAvat sarvvAn prati vizESatO vizvAsavEzmavAsinaH pratyasmAbhi rhitAcAraH karttavyaH|
Ⅺ hE bhrAtaraH, ahaM svahastEna yuSmAn prati kiyadvRhat patraM likhitavAn tad yuSmAbhi rdRzyatAM|
Ⅻ yE zArIrikaviSayE sudRzyA bhavitumicchanti tE yat khrISTasya kruzasya kAraNAdupadravasya bhAginO na bhavanti kEvalaM tadarthaM tvakchEdE yuSmAn pravarttayanti|
ⅩⅢ tE tvakchEdagrAhiNO'pi vyavasthAM na pAlayanti kintu yuSmaccharIrAt zlAghAlAbhArthaM yuSmAkaM tvakchEdam icchanti|
ⅩⅣ kintu yEnAhaM saMsArAya hataH saMsArO'pi mahyaM hatastadasmatprabhO ryIzukhrISTasya kruzaM vinAnyatra kutrApi mama zlAghanaM kadApi na bhavatu|
ⅩⅤ khrISTE yIzau tvakchEdAtvakchEdayOH kimapi guNaM nAsti kintu navInA sRSTirEva guNayuktA|
ⅩⅥ aparaM yAvantO lOkA Etasmin mArgE caranti tESAm IzvarIyasya kRtsnasyEsrAyElazca zAnti rdayAlAbhazca bhUyAt|
ⅩⅦ itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|
ⅩⅧ hE bhrAtaraH asmAkaM prabhO ryIzukhrISTasya prasAdO yuSmAkam Atmani sthEyAt| tathAstu|