1 thiSalanIkinaH patraM
Ⅰ paulaH silvAnastImathiyazca piturIzvarasya prabhO ryIzukhrISTasya cAzrayaM prAptA thiSalanIkIyasamitiM prati patraM likhanti| asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmAn pratyanugrahaM zAntinjca kriyAstAM|
Ⅱ vayaM sarvvESAM yuSmAkaM kRtE IzvaraM dhanyaM vadAmaH prArthanAsamayE yuSmAkaM nAmOccArayAmaH,
Ⅲ asmAkaM tAtasyEzvarasya sAkSAt prabhau yIzukhrISTE yuSmAkaM vizvAsEna yat kAryyaM prEmnA yaH parizramaH pratyAzayA ca yA titikSA jAyatE
Ⅳ tat sarvvaM nirantaraM smarAmazca| hE piyabhrAtaraH, yUyam IzvarENAbhirucitA lOkA iti vayaM jAnImaH|
Ⅴ yatO'smAkaM susaMvAdaH kEvalazabdEna yuSmAn na pravizya zaktyA pavitrENAtmanA mahOtsAhEna ca yuSmAn prAvizat| vayantu yuSmAkaM kRtE yuSmanmadhyE kIdRzA abhavAma tad yuSmAbhi rjnjAyatE|
Ⅵ yUyamapi bahuklEzabhOgEna pavitrENAtmanA dattEnAnandEna ca vAkyaM gRhItvAsmAkaM prabhOzcAnugAminO'bhavata|
Ⅶ tEna mAkidaniyAkhAyAdEzayO ryAvantO vizvAsinO lOkAH santi yUyaM tESAM sarvvESAM nidarzanasvarUpA jAtAH|
Ⅷ yatO yuSmattaH pratinAditayA prabhO rvANyA mAkidaniyAkhAyAdEzau vyAptau kEvalamEtannahi kintvIzvarE yuSmAkaM yO vizvAsastasya vArttA sarvvatrAzrAvi, tasmAt tatra vAkyakathanam asmAkaM niSprayOjanaM|
Ⅸ yatO yuSmanmadhyE vayaM kIdRzaM pravEzaM prAptA yUyanjca kathaM pratimA vihAyEzvaraM pratyAvarttadhvam amaraM satyamIzvaraM sEvituM
Ⅹ mRtagaNamadhyAcca tEnOtthApitasya putrasyArthata AgAmikrOdhAd asmAkaM nistArayitu ryIzOH svargAd AgamanaM pratIkSitum Arabhadhvam Etat sarvvaM tE lOkAH svayam asmAn jnjApayanti|