Ⅰ hE bhrAtaraH, yuSmAbhiH kIdRg AcaritavyaM IzvarAya rOcitavyanjca tadadhyasmattO yA zikSA labdhA tadanusArAt punaratizayaM yatnaH kriyatAmiti vayaM prabhuyIzunA yuSmAn vinIyAdizAmaH|
Ⅱ yatO vayaM prabhuyIzunA kIdRzIrAjnjA yuSmAsu samarpitavantastad yUyaM jAnItha|
Ⅲ IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaM vyabhicArAd dUrE tiSThata|
Ⅳ yuSmAkam EkaikO janaH svakIyaM prANAdhAraM pavitraM mAnyanjca rakSatu,
Ⅴ yE ca bhinnajAtIyA lOkA IzvaraM na jAnanti ta iva tat kAmAbhilASasyAdhInaM na karOtu|
Ⅵ Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|
Ⅶ yasmAd IzvarO'smAn azucitAyai nAhUtavAn kintu pavitratvAyaivAhUtavAn|
Ⅷ atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|
Ⅸ bhrAtRSu prEmakaraNamadhi yuSmAn prati mama likhanaM niSprayOjanaM yatO yUyaM parasparaM prEmakaraNAyEzvarazikSitA lOkA AdhvE|
Ⅹ kRtsnE mAkidaniyAdEzE ca yAvantO bhrAtaraH santi tAn sarvvAn prati yuSmAbhistat prEma prakAzyatE tathApi hE bhrAtaraH, vayaM yuSmAn vinayAmahE yUyaM puna rbahutaraM prEma prakAzayata|
Ⅺ aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,
Ⅻ EtadarthaM yUyam asmattO yAdRzam AdEzaM prAptavantastAdRzaM nirvirOdhAcAraM karttuM svasvakarmmaNi manAMmi nidhAtuM nijakaraizca kAryyaM sAdhayituM yatadhvaM|
ⅩⅢ hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|
ⅩⅣ yIzu rmRtavAn punaruthitavAMzcEti yadi vayaM vizvAsamastarhi yIzum AzritAn mahAnidrAprAptAn lOkAnapIzvarO'vazyaM tEna sArddham AnESyati|
ⅩⅤ yatO'haM prabhO rvAkyEna yuSmAn idaM jnjApayAmi; asmAkaM madhyE yE janAH prabhOrAgamanaM yAvat jIvantO'vazEkSyantE tE mahAnidritAnAm agragAminOna na bhaviSyanti;
ⅩⅥ yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti|
ⅩⅦ aparam asmAkaM madhyE yE jIvantO'vazEkSyantE ta AkAzE prabhOH sAkSAtkaraNArthaM taiH sArddhaM mEghavAhanEna hariSyantE; itthanjca vayaM sarvvadA prabhunA sArddhaM sthAsyAmaH|
ⅩⅧ atO yUyam EtAbhiH kathAbhiH parasparaM sAntvayata|