Ⅰ hE bhrAtaraH, zESE vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabhO rvAkyaM yuSmAkaM madhyE yathA tathaivAnyatrApi pracarEt mAnyanjca bhavEt;
Ⅱ yacca vayam avivEcakEbhyO duSTEbhyazca lOkEbhyO rakSAM prApnuyAma yataH sarvvESAM vizvAsO na bhavati|
Ⅲ kintu prabhu rvizvAsyaH sa Eva yuSmAn sthirIkariSyati duSTasya karAd uddhariSyati ca|
Ⅳ yUyam asmAbhi ryad AdizyadhvE tat kurutha kariSyatha cEti vizvAsO yuSmAnadhi prabhunAsmAkaM jAyatE|
Ⅴ Izvarasya prEmni khrISTasya sahiSNutAyAnjca prabhuH svayaM yuSmAkam antaHkaraNAni vinayatu|
Ⅵ hE bhrAtaraH, asmatprabhO ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmattO yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karOti tarhi yUyaM tasmAt pRthag bhavata|
Ⅶ yatO vayaM yuSmAbhiH katham anukarttavyAstad yUyaM svayaM jAnItha| yuSmAkaM madhyE vayam avihitAcAriNO nAbhavAma,
Ⅷ vinAmUlyaM kasyApyannaM nAbhuMjmahi kintu kO'pi yad asmAbhi rbhAragrastO na bhavEt tadarthaM zramENa klEzEna ca divAnizaM kAryyam akurmma|
Ⅸ atrAsmAkam adhikArO nAstItthaM nahi kintvasmAkam anukaraNAya yuSmAn dRSTAntaM darzayitum icchantastad akurmma|
Ⅹ yatO yEna kAryyaM na kriyatE tEnAhArO'pi na kriyatAmiti vayaM yuSmatsamIpa upasthitikAlE'pi yuSmAn AdizAma|
Ⅺ yuSmanmadhyE 'vihitAcAriNaH kE'pi janA vidyantE tE ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyatE|
Ⅻ tAdRzAn lOkAn asmataprabhO ryIzukhrISTasya nAmnA vayam idam AdizAma AjnjApayAmazca, tE zAntabhAvEna kAryyaM kurvvantaH svakIyamannaM bhunjjatAM|
ⅩⅢ aparaM hE bhrAtaraH, yUyaM sadAcaraNE na klAmyata|
ⅩⅣ yadi ca kazcidEtatpatrE likhitAm asmAkam AjnjAM na gRhlAti tarhi yUyaM taM mAnuSaM lakSayata tasya saMsargaM tyajata ca tEna sa trapiSyatE|
ⅩⅤ kintu taM na zatruM manyamAnA bhrAtaramiva cEtayata|
ⅩⅥ zAntidAtA prabhuH sarvvatra sarvvathA yuSmabhyaM zAntiM dEyAt| prabhu ryuSmAkaM sarvvESAM saggI bhUyAt|
ⅩⅦ namaskAra ESa paulasya mama karENa likhitO'bhUt sarvvasmin patra Etanmama cihnam EtAdRzairakSarai rmayA likhyatE|
ⅩⅧ asmAkaM prabhO ryIzukhrISTasyAnuुgrahaH sarvvESu yuSmAsu bhUyAt| AmEn|