Ⅰ yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|
Ⅱ vayam Izvarasya santAnESu prIyAmahE tad anEna jAnImO yad IzvarE prIyAmahE tasyAjnjAH pAlayAmazca|
Ⅲ yata IzvarE yat prEma tat tadIyAjnjApAlanEnAsmAbhiH prakAzayitavyaM, tasyAjnjAzca kaThOrA na bhavanti|
Ⅳ yatO yaH kazcid IzvarAt jAtaH sa saMsAraM jayati kinjcAsmAkaM yO vizvAsaH sa EvAsmAkaM saMsArajayijayaH|
Ⅴ yIzurIzvarasya putra iti yO vizvasiti taM vinA kO'paraH saMsAraM jayati?
Ⅵ sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|
Ⅶ yatO hEtOH svargE pitA vAdaH pavitra AtmA ca traya imE sAkSiNaH santi, traya imE caikO bhavanti|
Ⅷ tathA pRthivyAm AtmA tOyaM rudhiranjca trINyEtAni sAkSyaM dadAti tESAM trayANAm EkatvaM bhavati ca|
Ⅸ mAnavAnAM sAkSyaM yadyasmAbhi rgRhyatE tarhIzvarasya sAkSyaM tasmAdapi zrESThaM yataH svaputramadhIzvarENa dattaM sAkSyamidaM|
Ⅹ Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|
Ⅺ tacca sAkSyamidaM yad IzvarO 'smabhyam anantajIvanaM dattavAn tacca jIvanaM tasya putrE vidyatE|
Ⅻ yaH putraM dhArayati sa jIvanaM dhAriyati, Izvarasya putraM yO na dhArayati sa jIvanaM na dhArayati|
ⅩⅢ Izvaraputrasya nAmni yuSmAn pratyEtAni mayA likhitAni tasyAbhiprAyO 'yaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyEzvaraputrasya nAmni vizvasEta ca|
ⅩⅣ tasyAntikE 'smAkaM yA pratibhA bhavati tasyAH kAraNamidaM yad vayaM yadi tasyAbhimataM kimapi taM yAcAmahE tarhi sO 'smAkaM vAkyaM zRNOti|
ⅩⅤ sa cAsmAkaM yat kinjcana yAcanaM zRNOtIti yadi jAnImastarhi tasmAd yAcitA varA asmAbhiH prApyantE tadapi jAnImaH|
ⅩⅥ kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|
ⅩⅦ sarvva EvAdharmmaH pApaM kintu sarvvapAMpa mRtyujanakaM nahi|
ⅩⅧ ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|
ⅩⅨ vayam IzvarAt jAtAH kintu kRtsnaH saMsAraH pApAtmanO vazaM gatO 'stIti jAnImaH|
ⅩⅩ aparam Izvarasya putra AgatavAn vayanjca yayA tasya satyamayasya jnjAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamayE 'rthatastasya putrE yIzukhrISTE tiSThAmazca; sa Eva satyamaya IzvarO 'nantajIvanasvarUpazcAsti|
ⅩⅪ hE priyabAlakAH, yUyaM dEvamUrttibhyaH svAn rakSata| AmEn|