yihUdAH patraM
Ⅰ yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|
Ⅱ kRpA zAntiH prEma ca bAhulyarUpENa yuSmAsvadhitiSThatu|
Ⅲ hE priyAH, sAdhAraNaparitrANamadhi yuSmAn prati lEkhituM mama bahuyatnE jAtE pUrvvakAlE pavitralOkESu samarpitO yO dharmmastadarthaM yUyaM prANavyayEnApi sacESTA bhavatEti vinayArthaM yuSmAn prati patralEkhanamAvazyakam amanyE|
Ⅳ yasmAd EtadrUpadaNPaprAptayE pUrvvaM likhitAH kEcijjanA asmAn upasRptavantaH, tE 'dhArmmikalOkA asmAkam IzvarasyAnugrahaM dhvajIkRtya lampaTatAm Acaranti, advitIyO 'dhipati ryO 'smAkaM prabhu ryIzukhrISTastaM nAggIkurvvanti|
Ⅴ tasmAd yUyaM purA yad avagatAstat puna ryuSmAn smArayitum icchAmi, phalataH prabhurEkakRtvaH svaprajA misaradEzAd udadhAra yat tataH param avizvAsinO vyanAzayat|
Ⅵ yE ca svargadUtAH svIyakartRtvapadE na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vicArArtham andhakAramayE 'dhaHsthAnE sadAsthAyibhi rbandhanairabadhnAt|
Ⅶ aparaM sidOmam amOrA tannikaTasthanagarANi caitESAM nivAsinastatsamarUpaM vyabhicAraM kRtavantO viSamamaithunasya cESTayA vipathaM gatavantazca tasmAt tAnyapi dRSTAntasvarUpANi bhUtvA sadAtanavahninA daNPaM bhunjjatE|
Ⅷ tathaivEmE svapnAcAriNO'pi svazarIrANi kalagkayanti rAjAdhInatAM na svIkurvvantyuccapadasthAn nindanti ca|
Ⅸ kintu pradhAnadivyadUtO mIkhAyElO yadA mUsasO dEhE zayatAnEna vivadamAnaH samabhASata tadA tisman nindArUpaM daNPaM samarpayituM sAhasaM na kRtvAkathayat prabhustvAM bhartsayatAM|
Ⅹ kintvimE yanna budhyantE tannindanti yacca nirbbOdhapazava ivEndriyairavagacchanti tEna nazyanti|
Ⅺ tAn dhik, tE kAbilO mArgE caranti pAritOSikasyAzAtO biliyamO bhrAntimanudhAvanti kOrahasya durmmukhatvEna vinazyanti ca|
Ⅻ yuSmAkaM prEmabhOjyESu tE vighnajanakA bhavanti, Atmambharayazca bhUtvA nirlajjayA yuSmAbhiH sArddhaM bhunjjatE| tE vAyubhizcAlitA nistOyamEghA hEmantakAlikA niSphalA dvi rmRtA unmUlitA vRkSAH,
ⅩⅢ svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|
ⅩⅣ AdamataH saptamaH puruSO yO hanOkaH sa tAnuddizya bhaviSyadvAkyamidaM kathitavAn, yathA, pazya svakIyapuNyAnAm ayutai rvESTitaH prabhuH|
ⅩⅤ sarvvAn prati vicArAjnjAsAdhanAyAgamiSyati| tadA cAdhArmmikAH sarvvE jAtA yairaparAdhinaH| vidharmmakarmmaNAM tESAM sarvvESAmEva kAraNAt| tathA tadvaiparItyEnApyadharmmAcAripApinAM| uktakaThOravAkyAnAM sarvvESAmapi kAraNAt| paramEzEna dOSitvaM tESAM prakAzayiSyatE||
ⅩⅥ tE vAkkalahakAriNaH svabhAgyanindakAH svEcchAcAriNO darpavAdimukhaviziSTA lAbhArthaM manuSyastAvakAzca santi|
ⅩⅦ kintu hE priyatamAH, asmAkaM prabhO ryIzukhrISTasya prEritai ryad vAkyaM pUrvvaM yuSmabhyaM kathitaM tat smarata,
ⅩⅧ phalataH zESasamayE svEcchAtO 'dharmmAcAriNO nindakA upasthAsyantIti|
ⅩⅨ EtE lOkAH svAn pRthak kurvvantaH sAMsArikA AtmahInAzca santi|
ⅩⅩ kintu hE priyatamAH, yUyaM svESAm atipavitravizvAsE nicIyamAnAH pavitrENAtmanA prArthanAM kurvvanta
ⅩⅪ Izvarasya prEmnA svAn rakSata, anantajIvanAya cAsmAkaM prabhO ryIzukhrISTasya kRpAM pratIkSadhvaM|
ⅩⅫ aparaM yUyaM vivicya kAMzcid anukampadhvaM
ⅩⅩⅢ kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|
ⅩⅩⅣ aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO
ⅩⅩⅤ yO 'smAkam advitIyastrANakarttA sarvvajnja Izvarastasya gauravaM mahimA parAkramaH kartRtvanjcEdAnIm anantakAlaM yAvad bhUyAt| AmEn|