Ⅰ yuSmAkaM madhyE samarA raNazca kuta utpadyantE? yuSmadaggazibirAzritAbhyaH sukhEcchAbhyaH kiM nOtpadyantEे?
Ⅱ yUyaM vAnjchatha kintu nApnutha, yUyaM narahatyAm IrSyAnjca kurutha kintu kRtArthA bhavituM na zaknutha, yUyaM yudhyatha raNaM kurutha ca kintvaprAptAstiSThatha, yatO hEtOH prArthanAM na kurutha|
Ⅲ yUyaM prArthayadhvE kintu na labhadhvE yatO hEtOH svasukhabhOgESu vyayArthaM ku prArthayadhvE|
Ⅳ hE vyabhicAriNO vyabhicAriNyazca, saMsArasya yat maitryaM tad Izvarasya zAtravamiti yUyaM kiM na jAnItha? ata Eva yaH kazcit saMsArasya mitraM bhavitum abhilaSati sa EvEzvarasya zatru rbhavati|
Ⅴ yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?
Ⅵ tannahi kintu sa pratulaM varaM vitarati tasmAd uktamAstE yathA, AtmAbhimAnalOkAnAM vipakSO bhavatIzvaraH| kintu tEnaiva namrEbhyaH prasAdAd dIyatE varaH||
Ⅶ ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|
Ⅷ Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|
Ⅸ yUyam udvijadhvaM zOcata vilapata ca, yuSmAkaM hAsaH zOkAya, Anandazca kAtaratAyai parivarttEtAM|
Ⅹ prabhOH samakSaM namrA bhavata tasmAt sa yuSmAn uccIkariSyati|
Ⅺ hE bhrAtaraH, yUyaM parasparaM mA dUSayata| yaH kazcid bhrAtaraM dUSayati bhrAtu rvicAranjca karOti sa vyavasthAM dUSayati vyavasthAyAzca vicAraM karOti| tvaM yadi vyavasthAyA vicAraM karOSi tarhi vyavasthApAlayitA na bhavasi kintu vicArayitA bhavasi|
Ⅻ advitIyO vyavasthApakO vicArayitA ca sa EvAstE yO rakSituM nAzayitunjca pArayati| kintu kastvaM yat parasya vicAraM karOSi?
ⅩⅢ adya zvO vA vayam amukanagaraM gatvA tatra varSamEkaM yApayantO vANijyaM kariSyAmaH lAbhaM prApsyAmazcEti kathAM bhASamANA yUyam idAnIM zRNuta|
ⅩⅣ zvaH kiM ghaTiSyatE tad yUyaM na jAnItha yatO jIvanaM vO bhavEt kIdRk tattu bASpasvarUpakaM, kSaNamAtraM bhavEd dRzyaM lupyatE ca tataH paraM|
ⅩⅤ tadanuktvA yuSmAkam idaM kathanIyaM prabhOricchAtO vayaM yadi jIvAmastarhyEtat karmma tat karmma vA kariSyAma iti|
ⅩⅥ kintvidAnIM yUyaM garvvavAkyaiH zlAghanaM kurudhvE tAdRzaM sarvvaM zlAghanaM kutsitamEva|
ⅩⅦ atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasya pApaM jAyatE|