ⅩⅧ
Ⅰ tAH kathAH kathayitvA yIzuH ziSyAnAdAya kidrOnnAmakaM srOta uttIryya ziSyaiH saha tatratyOdyAnaM prAvizat|
Ⅱ kintu vizvAsaghAtiyihUdAstat sthAnaM paricIyatE yatO yIzuH ziSyaiH sArddhaM kadAcit tat sthAnam agacchat|
Ⅲ tadA sa yihUdAH sainyagaNaM pradhAnayAjakAnAM phirUzinAnjca padAtigaNanjca gRhItvA pradIpAn ulkAn astrANi cAdAya tasmin sthAna upasthitavAn|
Ⅳ svaM prati yad ghaTiSyatE taj jnjAtvA yIzuragrEsaraH san tAnapRcchat kaM gavESayatha?
Ⅴ tE pratyavadan, nAsaratIyaM yIzuM; tatO yIzuravAdId ahamEva saH; taiH saha vizvAsaghAtI yihUdAzcAtiSThat|
Ⅵ tadAhamEva sa tasyaitAM kathAM zrutvaiva tE pazcAdEtya bhUmau patitAH|
Ⅶ tatO yIzuH punarapi pRSThavAn kaM gavESayatha? tatastE pratyavadan nAsaratIyaM yIzuM|
Ⅷ tadA yIzuH pratyuditavAn ahamEva sa imAM kathAmacakatham; yadi mAmanvicchatha tarhImAn gantuM mA vArayata|
Ⅸ itthaM bhUtE mahyaM yAllOkAn adadAstESAm Ekamapi nAhArayam imAM yAM kathAM sa svayamakathayat sA kathA saphalA jAtA|
Ⅹ tadA zimOnpitarasya nikaTE khaggalsthitEH sa taM niSkOSaM kRtvA mahAyAjakasya mAlkhanAmAnaM dAsam Ahatya tasya dakSiNakarNaM chinnavAn|
Ⅺ tatO yIzuH pitaram avadat, khaggaM kOSE sthApaya mama pitA mahyaM pAtuM yaM kaMsam adadAt tEnAhaM kiM na pAsyAmi?
Ⅻ tadA sainyagaNaH sEnApati ryihUdIyAnAM padAtayazca yIzuM ghRtvA baddhvA hAnannAmnaH kiyaphAH zvazurasya samIpaM prathamam anayan|
ⅩⅢ sa kiyaphAstasmin vatsarE mahAyAjatvapadE niyuktaH
ⅩⅣ san sAdhAraNalOkAnAM maggalArtham Ekajanasya maraNamucitam iti yihUdIyaiH sArddham amantrayat|
ⅩⅤ tadA zimOnpitarO'nyaikaziSyazca yIzOH pazcAd agacchatAM tasyAnyaziSyasya mahAyAjakEna paricitatvAt sa yIzunA saha mahAyAjakasyATTAlikAM prAvizat|
ⅩⅥ kintu pitarO bahirdvArasya samIpE'tiSThad ataEva mahAyAjakEna paricitaH sa ziSyaH punarbahirgatvA dauvAyikAyai kathayitvA pitaram abhyantaram Anayat|
ⅩⅦ tadA sa dvArarakSikA pitaram avadat tvaM kiM na tasya mAnavasya ziSyaH? tataH sOvadad ahaM na bhavAmi|
ⅩⅧ tataH paraM yatsthAnE dAsAH padAtayazca zItahEtOraggArai rvahniM prajvAlya tApaM sEvitavantastatsthAnE pitarastiSThan taiH saha vahnitApaM sEvitum Arabhata|
ⅩⅨ tadA ziSyESUpadEzE ca mahAyAjakEna yIzuH pRSTaH
ⅩⅩ san pratyuktavAn sarvvalOkAnAM samakSaM kathAmakathayaM guptaM kAmapi kathAM na kathayitvA yat sthAnaM yihUdIyAH satataM gacchanti tatra bhajanagEhE mandirE cAzikSayaM|
ⅩⅪ mattaH kutaH pRcchasi? yE janA madupadEzam azRNvan tAnEva pRccha yadyad avadaM tE tat jAninta|
ⅩⅫ tadEtthaM pratyuditatvAt nikaTasthapadAti ryIzuM capETEnAhatya vyAharat mahAyAjakam EvaM prativadasi?
ⅩⅩⅢ tatO yIzuH pratigaditavAn yadyayathArtham acakathaM tarhi tasyAyathArthasya pramANaM dEhi, kintu yadi yathArthaM tarhi kutO hEtO rmAm atAPayaH?
ⅩⅩⅣ pUrvvaM hAnan sabandhanaM taM kiyaphAmahAyAjakasya samIpaM praiSayat|
ⅩⅩⅤ zimOnpitarastiSThan vahnitApaM sEvatE, Etasmin samayE kiyantastam apRcchan tvaM kim Etasya janasya ziSyO na? tataH sOpahnutyAbravId ahaM na bhavAmi|
ⅩⅩⅥ tadA mahAyAjakasya yasya dAsasya pitaraH karNamacchinat tasya kuTumbaH pratyuditavAn udyAnE tEna saha tiSThantaM tvAM kiM nApazyaM?
ⅩⅩⅦ kintu pitaraH punarapahnutya kathitavAn; tadAnIM kukkuTO'raut|
ⅩⅩⅧ tadanantaraM pratyUSE tE kiyaphAgRhAd adhipatE rgRhaM yIzum anayan kintu yasmin azucitvE jAtE tai rnistArOtsavE na bhOktavyaM, tasya bhayAd yihUdIyAstadgRhaM nAvizan|
ⅩⅩⅨ aparaM pIlAtO bahirAgatya tAn pRSThavAn Etasya manuSyasya kaM dOSaM vadatha?
ⅩⅩⅩ tadA tE pEtyavadan duSkarmmakAriNi na sati bhavataH samIpE nainaM samArpayiSyAmaH|
ⅩⅩⅪ tataH pIlAtO'vadad yUyamEnaM gRhItvA svESAM vyavasthayA vicArayata| tadA yihUdIyAH pratyavadan kasyApi manuSyasya prANadaNPaM karttuM nAsmAkam adhikArO'sti|
ⅩⅩⅫ EvaM sati yIzuH svasya mRtyau yAM kathAM kathitavAn sA saphalAbhavat|
ⅩⅩⅩⅢ tadanantaraM pIlAtaH punarapi tad rAjagRhaM gatvA yIzumAhUya pRSTavAn tvaM kiM yihUdIyAnAM rAjA?
ⅩⅩⅩⅣ yIzuH pratyavadat tvam EtAM kathAM svataH kathayasi kimanyaH kazcin mayi kathitavAn?
ⅩⅩⅩⅤ pIlAtO'vadad ahaM kiM yihUdIyaH? tava svadEzIyA vizESataH pradhAnayAjakA mama nikaTE tvAM samArpayana, tvaM kiM kRtavAn?
ⅩⅩⅩⅥ yIzuH pratyavadat mama rAjyam EtajjagatsambandhIyaM na bhavati yadi mama rAjyaM jagatsambandhIyam abhaviSyat tarhi yihUdIyAnAM hastESu yathA samarpitO nAbhavaM tadarthaM mama sEvakA ayOtsyan kintu mama rAjyam aihikaM na|
ⅩⅩⅩⅦ tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIzuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkSyaM dAtuM janiM gRhItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakSapAtinO mama kathAM zRNvanti|
ⅩⅩⅩⅧ tadA satyaM kiM? EtAM kathAM paSTvA pIlAtaH punarapi bahirgatvA yihUdIyAn abhASata, ahaM tasya kamapyaparAdhaM na prApnOmi|
ⅩⅩⅩⅨ nistArOtsavasamayE yuSmAbhirabhirucita EkO janO mayA mOcayitavya ESA yuSmAkaM rItirasti, ataEva yuSmAkaM nikaTE yihUdIyAnAM rAjAnaM kiM mOcayAmi, yuSmAkam icchA kA?
ⅩⅬ tadA tE sarvvE ruvantO vyAharan EnaM mAnuSaM nahi barabbAM mOcaya| kintu sa barabbA dasyurAsIt|